SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 31; पञ्चममाह्निकम् सामान्यानवगमो नोपपद्यते। अन्यस्मिन्नसाधारणे स्वलक्षणे दृष्टेऽन्यरमारणस्य किं वर्तते ? अस्ति 'च तत्। तेन मन्यामहे दृष्टमुभयानुगत रूपमिति ॥ [ अनुवृत्तप्रत्ययोऽपि प्रत्यक्षस्य जात्यादिविषयत्वे प्रमाणम् ] * किंच व्यक्त्यन्तरदर्शनेऽपि स एवायं गौरिति प्रत्यभिज्ञायते। तस्याश्च प्रामाण्यं दर्शितम् ; दर्शयिष्यते च विस्तरतः क्षणभङग भङगे। तस्मात् अनुगतरूपविषयैव सा प्रत्यभिज्ञा, व्यक्तिभेदस्य विस्पष्टसिद्धत्वात् ॥ [राश्यादिदर्शनानां सामान्यविषयकत्वमेव स्वरसम्] यत्र च लघुतरपरिमाणतिलमुद्गादिप्रचयसन्निधाने विच्छिन्न +"सिक्थ स्वलक्षणं नास्ति, तत्रानुवृत्तमेव रूपमिन्द्रियेण गृह्यते। अत निर्विकल्पकवेलायामेव व्यावृत्तवत अनुगतरूपावभासान्न सामान्यापह्नवो युक्तः। प्रथमाक्षसन्निपातेऽपि तुल्यत्वमवगम्यते नानात्वं चेति सामान्य भेदौ 'वावपि वास्तवौ ॥ - [सामान्यग्रहणे तदाश्रयनिखिलव्यक्तिग्रहणमपेक्षितम् ] सामान्यमिदमित्येवं कुतस्तत्रानुपग्रहः ? ___ व्यावृत्तमिदमित्येवं किं वा बुद्धिः स्वलक्षणे? . * किचेत्यादि-सदृशपिण्डस्मरणं प्रमाणतया पूर्वमुक्तम् । अत्र तु एकपिण्ड. दर्शनसमनन्तरं सजातीयपिण्डान्तरमपि यदा सन्निहितम् , तदा उभयोरपि दर्शने 'अयमपि गौः' इत्येवं रीत्या प्रतिसन्धानं प्रमाणीकृतम् । अत्र हि व्यक्तिद्वयं . प्रत्यक्षमीक्ष्यते, अनुवृत्तप्रत्ययश्च भवति ॥ + सिक्थं-प्रातिस्विकव्यक्तिः ॥ सामन्य भेदौ-सामान्य विशेषश्च ॥ ६ सामान्य मित्यादि-तत्र-तब्यक्तौ। समानानां भावः किल सामान्यम् । । तत्-क, - भङ्गेन-ख, .. सच तत्रा-ख. स्निग्ध-घ, 'वास्तवौ द्वावपि-ख'
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy