SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ 536 . न्यायमञ्जरी [ कारणत्रैविध्यम् ] कथं तहि विभागजत्वं शब्दस्य भाष्यकार उदाहृतवान् ? उच्यतेत्रिविधं कारणं कार्योत्पत्ति 'प्रति विधत्ते-समयायिकारणं, असमवायिकारणं, निमित्त कारणं चेति : तत्र समवायिकारणं तदुच्यते, यत्राश्रित कार्यमुपलभ्यते-यथा पटस्य तन्तवः ॥ असमवायिकारणं तु द्विविधम-कार्यैकार्थसमवायलक्षणया प्रत्यासत्त्या प्रत्यासन्नं, कारणकार्थसमवायलक्षणया "वा संबद्धम् । तत्र कार्यैकार्थसमवायेन प्रत्यासन्नं यथा-पटस्य तन्तुसंयोगः। 'कारणैकार्थसमवायेन तु प्रत्यासन्नं यथा-पटरूपस्य तन्तुरूपमिति ॥ [असमवायिकारणे विशेषः] अवधृतकारणं* च तदसमवायिकारणमाश्रयणीय, अतो बुद्धिजन्मनि सत्यप्येकार्थममवाये नान्येषामात्मगुणानामिच्छादीनासममदायिकारणत्वं,* अपि त्ववघृतसामर्थ्यस्यात्ममनस्संयोगस्यैवेति ॥ ___समवाय्यसमवायिव्यतिरिक्तं तु कार्योत्पत्तौ नितिसामर्थ्यं यत् कारणं तत् निमित्तकारणमुच्यत इति ॥ [विभागस्यावश्यकता] एवं स्थिते शब्दस्य नित्यत्वे निरस्ते, कार्यत्वे च साधिते तदुत्पत्तों आकाशं तावत् समवयिकारणम्। निमित्तकारणानि तु भूयांसि * कारणत्वेन संप्रतिपन्नमेवेत्यर्थः ॥ * ज्ञानादीनामिच्छाद्यासमवायिकारणत्वपरिहाराय असमवायिकारणसामान्यलक्षणे ज्ञाना-दिभिन्नत्वविशेषणस्यावश्यकत्वात __1 वि-ख, ५ वा-ख, कार्यका-च. श-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy