SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ 520 2 अज्ञा शक्तिमति विकारबहुला बनात्यकिंचित्करं भूयो न प्रकृतिः पुमांसमिति वा कस्तां नियन्तुं क्षमः ॥ पुंसा न किंचिदपि बन्धनिधानभूतं अत्यल्पमात्रमपि कर्म कृतं कदाचित् * । मथ्नाति तं प्रकृतिरेव निरङकुशैषा मत्ता करेणुरिव पद्मवनानि भूयः ॥ [ जैनायुक्तप्रक्रियाया उपासंहार : ] कच निलुंचन दिक्पटधारणक्षिति'ध' राक्रमण क्रमपूर्वकम् । क्षपणकास्त्वपवर्गमुशन्त्यमी . तितरां परमार्थविदस्तु ते ॥ लोम्नां नित्यसंभवात् खलतयो मोक्षं क्षणात्प्राप्नुयुः संसारोपरमो दिगम्बरतया सद्यस्तिरश्चां भवेत् । मुक्ताः स्युः गिरिशृङ्गवासिन इमे शश्वत्तदारोहणात् ' जन्तू ' नामपवर्गवर्त्म निकटं केनेदृशं दर्शितम् ॥ · तस्मादात्मज्ञानं सन्तः मोक्षप्राप्तौ हेतुं प्राहुः | $ तीर्थे तीर्थे तच्चाचार्यैः तैस्तैरुक्तं संज्ञाभेदैः ॥ * कर्तृत्वादिकं सर्व प्रकृतेरेवेति वर्णनात् ॥ + पर्वतशिखरगुहादिवासः । उपहासोक्तिरियम् ॥ + खलतय: - शिरोरुहव्याधयः ॥ $ सर्वेषु वैदिकशास्त्रेषु ॥ 3 बघ्ना-च, प-ख, न्यायमञ्जरी 4 यायि - ख, • जैना -चः
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy