SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ 477 नवममाह्निकम् [ शब्दविवर्तवादोपन्यासः] यत्तु नित्यं 'व्यापि च 1 किचिदुच्यते, तत् शब्दतत्त्वमित्यत्र का युक्तिः। आह-शब्दोपग्राह्यतया च शब्दतत्त्वम् ।। __तथा हि सर्वप्रत्यय उपजायमानः नानल्लिखितशब्दः उपजायते । तदुल्लेखविरहिणः अनासादितप्रकाशस्वभावस्य प्रत्ययस्यानुत्पन्ननिर्विशेषत्वात्। एवमोदृशमित्यादिपरामर्शप्रमुषितवपुषि वेदने वेदनात्म. कतैव न भवेत् ॥ [ सर्वप्रत्यथाना शब्दानुविद्धवम् ] येऽपि वृद्धव्यवहारोपयोगवैर्यादनवाप्तशब्दार्थसंबन्धविशेषव्युत्पतयः बालदारकप्रायाः प्रमातारः, तेऽऽपि नूनं 'यत्' 'सत्' 'तत्' 'किम्' इत्यादिशब्दजातमनुल्लिखन्तो नं प्रतियन्ति किमपि प्रमेयम्। अत: शब्दोन्मेष प्रभावप्राप्तप्रकाशस्वभावत्वात* सर्वप्रत्यया नां शब्दानुविद्धं बोधकत्वमिति सर्व शब्दतत्त्वमित्यवधार्यताम्। (व. 4. 1.134) तदाह' 'न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते। अनुविद्धमिव ज्ञानं सर्व शब्देन गम्यते' इति ॥ एवमनभ्युपगमे तु संविदः प्रकाशशून्यतया अनधिगतविषयः सर्व एवान्धमूकप्रायो लोकः स्यात् । आह च (वा. प. 1-125) 'वाग्रुपता चेदुत्क्रामेदवबोधस्य शाश्वती। . .. न प्रकाशः प्रकाशेत सा हि प्रत्यवशिनी' इति ॥ . अतः 'क्र मेण तावदेवं बोध्यसे, शब्दाख्यविशेषणानुवेधविशेषा भवात् सर्वं निर्विकल्पकन इन्द्रियजं स विकल्पकं वा ज्ञानं शब्दविशिष्ट * शब्दार्थयोरविनाभावादिति यावत् ॥ 1 वा-ख, 2 मिषित-च, ' नाम्-ख - प्रक्र-ख, अखं,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy