SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ 415 अष्टममाह्निकम् [ दोषपरीक्षा] , प्रवर्तनालक्षणा दोषाः ॥२-२-२७ ॥ प्रवर्तना प्रवृत्ति प्रति प्रयोजकता' । सा लक्षणं येषामिति प्रवर्तनालक्षणा दोषाः। दोषप्रयुक्तो हि पुरुषः पुण्ये कर्मणि, पापे वा प्रवर्तते ॥ [ दोषस्यानुपदेश्यत्वशङ्कापरिहारौ ] • ननु ! प्रत्यात्मवेदनीयतया दोषाणां स्वरूपमपरोक्षमेव। तत् किमर्थमे षां लक्षणतो रूपं निरूप्यते-सत्यम्-प्रत्यात्मवेहनीयत्वेऽपि यदेष प्रवर्तनालंक्षणत्वमुपदिश्यते, तदनेन रूपेण संसारकारणत्वज्ञापनार्थम्। धर्माधर्म निर्मि तो हि शरीरादिदुःखाधिष्ठानसंबन्धः। तद्वीजस्य च कर्मणः कारणं दोषाः कर्मणि पुमांसं प्रवर्तयन्तो भवन्तीति प्रवर्तनालक्षणा इत्युक्ताः । परसन्तान वतिना दोषाणां अप्रत्यक्षत्वात् तत्प्रतीतये प्रवर्तनालक्षणत्वकथनमिति त्वपव्याख्यानम्-अल्पप्रयोजनकत्वादिति ॥ [दोषाणां विभागः] तेषां दोषाणां त्रयो राशयो भवन्ति, रागः द्वषः मोहः इति। तत्रानुकुलेष्वर्थेषु अभिलाषलक्षणो रागः। प्रतिकूलेष्वसहनलक्षणः द्वेषः। वस्तुपारमार्थ्यापरिच्छेदलक्षणो मिथ्याध्यवसायो मोहः॥ * सन्तानः-आत्मा। बौद्धप्रभावात्प्रयुक्तः शब्दः ॥ 1 त्तिः-ख, य-ख, ' तत्किमेते-ख, विहि-ख-घ.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy