SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ viji विमर्शनमार्गस्यादर्शभूतस्यास्य ग्रन्थस्य कर्ता जयन्तस्तु स्वशास्त्रमर्यादा मनतिवर्तमानः, शास्त्रान्तरमर्यादामपि बहुमन्यमानः अतीवाभिनन्दनीयचरित एव । एनमधिकृत्यान्यत्र प्रस्तुतमिति नाधिकमत्र प्रस्तूयते ॥ एतद्ग्रन्थसंपादनमधिकृत्य--प्रथमसंपुटे सूचितमातृकात्रयेण' १) अडयार् लौबरीस्था 'ध' संज्ञिता २) मद्रासू प्राच्यकोशागारस्था 'ङ' संज्ञिता ३) अलहाबादनगरस्थगङ्गानाथझासंशोधनमन्दिरस्था'च' संज्ञिता इति तिस्रः मातृकाः अत्र संयोजिताः । अहमदाबादनगरे प्रकाशित : . चक्रधरविरचितः 'न्यायमञ्जरीम्रन्थिभङ्ग'नामा व्याख्याग्रन्थोऽपि एतत्परिष्करणे महत उपकारायाकल्पत इति सकार्तझ्यं स्मयते। 'तदियं वाङ्मयोद्यानलीलाविहरणोद्यमैः । विदग्धैः क्रियतां कर्णे चिराय न्यायमञ्जरी ॥'. नव्यमङ्गलाभिजनः वरदाचार्यः (K. S. VARADACHARYA)
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy