SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ 46 513 376 272 613 518 536 513 500 लक्षणान्तरमत: लघवोऽवयवाश्चैते लहुन्नं देहधर्मत्वात् लङ्घनादौ तु पूर्वेद्यु: लिङ्गं चादृष्टसम्बन्धं लिङ्गात्पूर्व तु सन्देहः लिङ्गादपि भवेद्धद्धिः लिङ्गे तथैव शब्देऽपि लोकप्रसिद्धास्तादात्म्य लोकयात्रेति लोका: स्युः लोकस्य सम्मतत्वाच लोके काल्पनिकैरेव लौकिकानां प्रयोक्तव्याः लौकिकेषु विधिष्वस्ति 14 520 403 274 497 257 318 81 | वदामो न तु सर्वत्र 295 वनस्थगवयाकार 537 वयं मृदुपरिपस्न्दाः वयमपि न न शिष्मः 272 वर्णराशि: क्रमव्यक्तः 422 वर्णस्यावयवाः सूक्ष्माः वर्णानां चाविनाशिस्वात वर्णैटयितुं शक्यः वस्तु तत्काकतालीयं 307 वस्तुनो यात्मकत्वं तु 317 वस्तुप्रमितयश्चैव 224 वस्तुस्वभावभेदे तु . 361 वस्तु स्वलक्षणं तावत् 442 | वहदहलशैवाल .. 655 | वाक्यं वा व्यतिषक्तार्थ । वाक्यार्थे हि समग्राङ्ग वाश्यार्थोऽपि न निर्गतुं 703 वाक्तत्त्वप्रतिभासोऽपि 413 वाग्रूपमपरे तत्त्वं 653 वाचकाः सर्वशब्दाः स्युः 419 | वाच.युक्तित्वे वैदिकः 537 वाच्ये याचकसम्बन्ध 521 वादिबुध्यनुसारेण 22 वास्तवं हि न सामान्य | विकल्पमात्रमूलत्वात् 169 विकल्पमात्रशब्दार्थ | विकल्पविषयाः शब्दा: 80 विकल्पविषये वृत्ति 372 | विकल्पाः पुनरुत्प्रेक्षा . विकल्पारोपिताकार 458 विकल्पैर्ग्रहणं यस्य . व 343 413 104 413 254 251 518 571 378 497 314. वक्तव्यमिष्टमपि वक्तुं न जातिर्न व्यक्तिः वक्तुं न युक्ता तत्प्राप्तिः वक्तुरेव प्रमादोऽयं वक्तस्तुल्यप्रयत्नत्वात् वक्तृभेदं प्रपद्यन्ते वच: प्रमाणमाप्तोक्तं वचोविन्यासवैचित्र्य वक्राङ्गलि: प्रविरला वश्व वितथा ख्यातिः वद कस्यानुरोधेन वदन्ति शिशिरं वाताः वदन्तो नाधिगच्छेयुः वदन्त्यस्मिन भ्रमज्ञाने 412 462 150 165 88 83 426 विकल 81 303
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy