SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ 11 न 21 दासी तु चेटिका 4.04 | न चतुष्टमैतिह्य 30 दिशः श्रोत्रं 559 | न च प्रातरवगतः 131 दुःखजन्मप्रवृत्ति 30 न चैतद्विद्मः 676 दुष्टकारणबोधे तु 432 | न चैतस्यानुमानत्वं 381,385 दुष्टत्वाच्छुक्तिकायोगः 261 | न जातिकार्यदुष्टान् 643 दूरसूक्ष्मादिदृष्टौ स्यात् 269 | न जायते म्रियते वा दृष्टः श्रुतो वाऽङ्कः 94,117,124 ननु च दृष्टःश्रुतः 118 दृष्टानुगुण्यसामर्थ्यात् 630, 645 ननुनायं कालः 361 देवराञ्च सुतोत्पत्ति: 646 | न पृथिव्यामग्निः 669 देवानां प्रिय इति 158, 337 | न यदि वर्षेत् श्वोभूते 660 देवा वै देवयजनं 667; 674,675 | न युक्ताऽनुमितिः पाण्डु 493 दोषज्ञाने त्वनुत्पन्ने . 321, 432 | नर्ते भृग्वशिरोभ्यः 621 दोषोत्पादेऽनुबन्धः . 271 | न वा अरे अहं मोहं 648 द्रव्यक्रियागुणादीनां 664 न सोऽस्ति प्रत्ययः 209 द्रव्याश्रितत्वं चान्यत्र 564 न स्वतन्त्रोपयोगित्व 391 द्रव्यासुव्यवसायेषु ___47 न हि ते प्रत्यक्षे 539 द्वाविमौ पुरुषौ लोके. 504 | न हि श्रावणता नाम 84 द्वासुपर्णा सयुजा 504 / न हि स्वतोऽसती 430 द्विविधो हि शब्दः . .538, 561 ! न ह्यज्ञातेऽर्थे कश्चित् 44, 425 न ह्यविज्ञातसम्बन्धं नाथर्वणेन प्रवृ .624 'धर्माः-पदार्थाः 400 | नादा हि प्रादेशिका: 532 धर्मे प्रमीयमाणे नाध्वन्यङ्गयः कालः 370 धर्मो विरुद्धो भावस्य 336 | नानित्यशब्दवाच्यत्वं 131 धाता यथापूर्व 505 | नान्तरीयकार्थ 358 धारा संपात आसारः नान्यतो वेदविद्भ्यः 11 धूम एवाग्नेर्दिवा 668, 675 | | नान्यथा ह्यर्थसद्भावः ध्यायतो विषयान् 57 नाप्रत्यक्षे गवये 381 नाभुक्तं क्षीयते कर्म 509 नामापि गुणफल 690 न कर्मकर्तृसाधन 652 ] नायं लोकोऽस्ति न परः 430 90 93 44
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy