SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ भातिकम् । वेदविचारोपसंहारः 703 विदविचारोपसंहारः] *.कि तन्त्रता भवति कस्य तयोरितीयं चर्चा चिराय न महत्युपयुज्यते नः. संतोषवृत्तिमवलम्ब्य वयं हि वेद प्रामाण्यमात्रकथनाय गृहीतयत्नाः ॥ १४६ ॥ प्रामाण्यसाधनविधावुपयोगि यश्च वक्तव्यमत्र तदवादि यथोपयोगम् । वक्तव्यमिष्टमपि किञ्चिदिहाभिदध्मः तच्छयतां यदि न धीः परिखिद्यते 'वः ॥ १४७ ॥ इति मामजयन्तभट्टकृतौ न्यायमार्या चतुर्थमाह्निकम् * किं तन्त्रतेति। भूतं भन्याय वा, भग्यं भूताय वेति इयं चर्चा नातीवप्रयोजना, ग्यवहारस्यैतदनधीनत्वात् । तयोः-सिद्धसाध्ययोर्मध्ये कस्य किन्तन्त्रतेति चिराय चर्चा महति फले नोपयुज्यत इत्यन्वयः ॥ इति पण्डितरत्नेन विदुषा वरदायेंण विरचिते न्यायसौरमे चतुर्थमाडिकम् वा-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy