SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ xvi पुरसहया 630 631 631 632 633 6:34. 6365 6:36 .. मन्वाग्रागमप्रामाण्यम् श्रुतिस्मृत्योर्विरोधे श्रुतिप्रावस्यपक्षः .... श्रतिस्मृत्योर्विरोधे समप्रामाण्यपक्षः मन्वादिस्मृतीनों बाह्यस्मृतिवैलक्षण्यम् वेदानां स्मृतीनां च वैलक्षण्यम् इतिहासपुराणप्रामाण्यम् शैवागमप्रामाण्यम् पञ्चरात्रप्रामाण्यम् भागमधर्माणां वैदिकरत्रम् महाजनापरिग्रहात बौद्धःगमामामाण्यम् मह जनशब्दार्थः अधिकारिभेन सर्वागमप्रामाण्यपक्षः सर्वागमानामीश्वरकृतत्वपक्षः बुद्धस्य भगवदवतारस्वम् . सर्गगमानां वेदमूलकत्वपक्षः लोकायतस्थानुपादेयत्वम् कल्पितागमानामप्रामाण्यम् अनृतादिभिः वेदप्रामाण्याक्षेपः, परिहारश वेद अनृतादिदोषापादनम् वेदे अनृतदोषपरिहारः क्रियाफलविधिफलयोर्विशेषः मीमांसकोक्तः भनृतदोषपरिहारक्रमः मीमांसकोक्त: कर्मत्रैविध्यपक्षः मीमांसकपक्षनिरासः धर्माधर्मयो: स्वरूपम् इतरदार्शनिकसम्मतधर्माधर्मस्वरूपम् । धेदे व्याघातदोषपरिहार: वेदे पुनरुक्तदोषपरिहार 640. 644 644 645 617 648 , 655 656 656 658 663 661 665 668
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy