SearchBrowseAboutContactDonate
Page Preview
Page 974
Loading...
Download File
Download File
Page Text
________________ १७ सर्गः] हीरसौमाग्यम् । ज्यपि संबोधनानि । विषेर्दैवस्य वशतवा आयत्तत्वात् हे प्रमो, त्वंत्र अस्मिन् स्वावे। अम्मान्प्रियविनेयान्मुक्त्वेत्यध्याहार्यम् । यातोऽसि गतवानसि । अद्यास्तं गतवान्सहस्रकिरणश्चन्द्रोऽपि तन्द्रां गतः शुष्कः क्षीरनिधिविधेर्विलसितैमरुविलीनः पुनः । भूमौ श्रीजिनसार्वभौमविभवम्राजिष्णुतां बिप्रति __श्रीसूरीश्वरहीरहीरविजये गीर्वाणगेहं गते ॥ २०५ ॥ भूमौ निसिले मेदिनीमण्डले जिनाः सामान्यकेवलिनस्तेषां सार्वमामाचक्रवर्तिनस्तीथंकरास्तविभवो मतिमाहात्म्यलक्ष्मीस्तेन प्राजिष्णुतां शोभनशीलताम् । 'तिच्छ्यरसमोसूरी' इति वचनात् । विप्रति धारयति त्रिया सूरिलक्ष्म्या युला ये सूरव भाचार्यास्तेषामीश्वराः खामिनः भट्टारकाः। एकेषां मट्टारकाणां बहवः सूरपदधारिणे भवेयुरिति अतिशोभाभाजो वा मट्टारकास्तेषु होरे रत्नमुख्यायमाने नायकमणी 'नगीना' इति प्र. सिद्धे हीरविजयसूरीन्ने गीर्वाणगेहं स्वर्ग गते सति एवंविधः समयः संजातः । अव वा एवं ज्ञायते भस्मद्विधैः । अद्यैव सहस्रकिरणः सूर्यऽस्त गतवान् जिनशासनदिवाकरोऽस्तमितः। तथा चन्दोऽपि सुघाकरोऽपि तन्द्रां निद्रां प्रमादम् । अत्र दीर्घनिद्रामिला। गतः। 'जइ मेहु जम्पमाऊ इमस्स देहस्स इमाइ रयणीए' इति संस्तारकावधिवचनात् । तथा 'तन्दा निद्राप्रमादयोः' इत्यनेकार्थतिलके । सर्वेषामप्यावादकत्वेन जिनशासनचन्दः कालधर्ममुपेतः । पुनरय क्षीरनिधिः दुग्धार्णवः शुष्कः शोषं प्राप्तः । असाधारणसिद्धान्तरहस्यक्षीरसमुद्रो निनारीभूतः । कैः । विधेर्दैवस्य विलसितविजृम्भितेदवनिर्माणैः। एतत्सदमत्र काव्ये चतुर्वप्यर्थेषु योज्यम् । पुनर्मेरुळक्षयोजनमितो मन्दरगिरिविलीनो मलित्वा गतो विलयं क्षयं वा प्राप्तः । माहात्म्यमेरुपर्वतोऽपि विठीय गतः ॥ गर्जन्ति प्रतिमन्दिरं प्रमुदिता मिथ्यादृशः कौशिकाः श्रीमत्संघसरोजकाननमिदं म्लानिं च धत्तेऽधुना । . संप्राप्तप्रसराः स्फुरन्ति परितो नकंचरा दुईशो यातेऽस्तं गवि हीरसूरितरणौ म्फूर्ति तमः शीलति ॥ २०॥ गवि पृथिव्यां गगने च हीरसूरिहरिविजयसूरिरेव तरणिः सहस्रकिरणस्वस्मिनखं निधनं द्वीपान्तरंच। यदुक्तं सूकम्-'तेजोवसाने व्रजति द्वीपान्तरमहर्मणिः' इति।वाते प्राप्ते सति प्रतिमन्दिरं गृहं गृहं प्रति प्रमुदिताः प्रमोदं प्राप्ताः सन्तः कौशिकाः पूछाइवेति गभितोपमा। उत्प्रेक्ष्यते वा-उलूका इव । मिथ्यादृशो मिथ्यात्वमाजो गर्जन्ति गर्जारवं कुर्वते । यदयास्मन्मतोच्छेदकः कोऽपि नाखित्म(?)नाव्यन्ति । च पुनरघुना इदानीतनसमये इदं प्रत्यक्षं श्रीमच्चरणारविन्दचश्वरीकोपमं श्रीमत्पचमहानवाणुवतप्रमुगुणक १५
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy