________________
९१०
काव्यमाला। पादुकाप्रणतिलक्षणामन्वतिष्ठन्कुर्वन्ति स्म । किंवत् । जिनेन्द्रादिवत् । यथा शgजयशैले यात्रिकजनो यात्रां करोति । 'मानं वदन्तीह जिनेश्वरानेः' इदं काव्यं पूर्व लिखितमस्ति पुराणान्तर्गतं च । पुनरन्यदपि अमुना गुरुपादुकाङ्कितस्तूपेन सेवासु खसेवनाकरणेषु हेवाकिनां हेवा स्वभावः स एव शीलमस्त्येषामिति हेवा किनस्तेषां भक्तिभर निर्भरभावानां यात्रिकजनानां कामितं वाञ्छितं पूर्यते पूणींक्रियते । केनेव । कामिकस्वर्गिणेव । यथा कामितपूरकेण गीर्वाणे भक्तकामितं पूर्यते ॥ इति स्तूपकरणतन्माहात्म्यं च ॥
तत्प्रक्रमे विजयसेनविभुर्हमांऊ
सूनुं पृणन्सदसि लाभपुरे बभूव । धर्मावनीप्रियतमं पुरि लक्षणाद्य
वत्यामिव व्रतिपुरंदरबप्पभट्टिः ॥ १९८ ॥ तत्प्रक्रमे तस्मिन् हीरविजयसूरेरुन्नतनगरे द्वितीयचतुर्मासकरणावसरे विजयसेननामा विभुर्गच्छपतिर्लाभपुरे 'लाहोर' इति प्रसिद्ध नगरे बभूव । किं कुर्वन् । सदसि सभायां सर्वसामन्ताद्यनेकपार्षद्यभूषितपर्षन्मध्ये हमांऊसूनुमकब्बरपातिसाहिं पृणन् संतुष्टिमुत्पादयन् । क इव । बप्पभटिरिव । यथा व्रतिषु साधुषु पुरंदरो वासवो बप्पभट्टिनामा सूरिः सदसि धर्मनामा अवनी गौडजनपदमेदिनी तस्याः प्रियतमं भर्तारं धर्मनपतिं प्रीणन् लक्षणा इति पदमाद्यं यस्यां तादृशी वती एतावता लक्षणावती गौडमण्ड. लमण्डनं नृपराजधान्यां लक्षणावतीनामनगर्यो भवति स्म ॥
वादे वादिगणान्विजित्य समरे दैत्यानिव श्रीपतिः ___ कीर्तिस्तम्भमिवात्मनो नृपपुरः संस्थाप्य धर्म पुनः । श्यामीकृत्य मुखान्यशेषकुदृशां पूषेव काकद्विषां
सूरिः कारयति स्म भूमिवलये स्वीयां जयोद्घोषणाम् ॥१९९॥ सूरिविजयसेनाचार्यः भूमिवलये अखिलक्षोणीमण्डले स्वीयामात्मीयां जयोद्धोषणां कारयति स्म सर्ववादिवृन्दविजयढको वादयति स्म । किं कृत्वा । नृपपुरः पातिसाहेरग्रे आत्मनो निजस्य प्रत्यर्थिभूतानां वादिनां पण्डितंमन्यानां गणान् वादे युक्तिप्रतियुक्ति. स्थापनसमये विजित्य सर्वानपि पराभूय कैश्चित्कुमतिभिः कौशिकैरिव रवेस्तस्योदयमसहिष्णुभिः अतिद्विष्टतया बहुदविणप्रदानपूर्वकं विभेद्यातीव प्रेरितान् विषष्ठयधिकत्रिशतीमितद्विजातीनिरुत्तरीकृत्य । क इव । श्रीपति रिव । यथा कृष्णः समरे दैत्यान्दानवाविजयते स्म । पुनः किं कृत्वा । नृपपुरः पातिसाहेः पुरस्तात् आत्मनो निजस्य धर्म निजकीयजैनधर्म संस्थाप्य जगति जैन एव धर्मः सत्यो नान्य इति स्थापयित्वा । कमिव । कीर्तिस्तम्भमिव । यथा कश्चिद्विजयी राजा रिपूनिर्जित्य खकीर्तिस्तम्भं स्थापयति । पुनः किं कृत्वा । अशेषकुदृशां समस्तपरवादिना मुखानि श्यामीकृत्य सकलकुपाक्षिकान्