SearchBrowseAboutContactDonate
Page Preview
Page 932
Loading...
Download File
Download File
Page Text
________________ १७ सर्गः] हीरसौभाग्यम् । तूरखरैविविधवादित्रनिघोषैश्च पुनः रथानां स्यन्दनानां चित्कृतिमिस्त्वरितगमनावसरोद्भवचित्कृतिसंज्ञध्वनितविशेषैः च पुनर्हयानामश्वानामालिः श्रेणिस्तस्य द्वेषाभिहिसारव इति प्रसिद्धैः तथा गजानां मदोद्धतसिन्धुराणां गर्जितैबॅहितैस्तथा नृणां श्राद्धभारगायनादिजनानां स्तवादिध्वनितैः स्तुतिच्छन्दोगानादिभणितिभिः कृत्वा समग्रोऽपि दशदिक्पर्यन्तं यावल्लोको भुवनमपूरि निर्भरं भृतः पूरितः । कैरिव । श्लोकैरिव । यथा व्रतीन्दोीरसूरेयंशोभिः समग्रोऽपि लोकः पूर्यते स्म । 'श्लोकः कीर्तिर्यशः' इति हैम्याम् ॥ स्त्रीभ्यस्तदा तद्गुणगायनीभ्यः पैञ्जूषपीयूषरसाभिषेकाम् । वाणीमधीत्याभ्यसितुं वनस्थाः शिष्या इवासन्कलकण्ठकान्ताः॥७४ ॥ तस्य सूरेर्गुणान् गायन्तीत्येवंशीलाभ्यः स्त्रीभ्यः पौरपुरंध्रीभ्यः सकाशात्तदा तस्मिन् संघागमनमहोत्सवव्यतिकरे पैऋषयोः श्रोतृजनश्रवणयोः पीयूषरसस्य सुधानिस्यन्दस्य अभिषकोऽभिषिञ्चनं तत्तुल्यां वाणी वाग्विलासमधीत्य पठित्वा कलकण्ठकान्ताः कोकिलकामिन्यः । उत्प्रेक्ष्यते-अभ्यसितुं सम्यगभ्यासं विधातुमिव वनस्था वनवासिन्य आसन्निव संजाता इव । का इव के इव वा । शिष्या इव । यथा विनेयाः कुतश्चिद्गुरोः सकाशात्किमप्यधीत्य एकान्ते वनादिषु गत्वा स्थिता वा तदभ्यसन्ति ॥ ध्वनन्नफेरीसखभूरिभेरीमाङ्काररावैः प्रतिशब्दितेन । नन्तुं सवेशाम्बुधिशायिशौरिः प्रबोध्यते सूरिसमागमे किम् ॥ ७५ ॥ ध्वनन्त्यः शब्दायमाना नफेर्यः पित्तलमय्यः वदनेन वादनीया वाद्यविशेषाः प्रसिद्धाश्च ता एव सख्यः सहाया यासां तादृश्यो भूरयः शतसंख्याका भेर्यो दुन्दुभय. स्तासां भाकाररावैः भाङ्कतिध्वनिभिः कर्तृभिः प्रतिशब्दितेन अर्थात्संनिधिवर्तिसागरमध्यप्रतिनादितेन । ‘पयोधिमध्यप्रतिनादमेदुरः' इति नैषधे। कृत्वा। उत्प्रेक्ष्यते-सवेशे समीपे योऽम्बुधिः समुद्रस्तत्र तन्मध्ये शेते इत्येवंशीलो यः शौरिर्नारायणः स सूरेरुन्नतपुरप्रवेशोत्सवे नन्तुमर्थात्सूरीन्द्रं नमस्कर्तु किं प्रबोध्यते निर्निद्रीक्रियते जागर्यते इव ॥ तदाद्रिमध्यप्रतिशब्दसान्दैः स्मरध्वजौघध्वनिपूर्यमाणैः। . . . प्रमोदमाद्यत्तुमुलैर्जनानां व्योमेव भूः शब्दगुणा किमासीत् ॥ ७६ ॥ तदा तस्मिन् सूरिप्रवेशोत्सवे जनानां संमुखागतसकललोकानां प्रमोदेन हर्षातिशयेन माद्यद्भिर्मदं प्राप्नुवद्भिस्तुमुलैरतिबहुलव्याकुलताकलितकोलाहलैः । अथ वा 'अध्वं धावत यात मुञ्चत पुरः पन्थानम्-' एवंविधचम्पूकथाकथितकेवलव्याकुलशब्दैः कृत्वा व्योमेव गगनमिव भूरपि पृथिव्यपि शब्द एव गुणो यस्यास्तादृशी किमासीजादेव । किंभूता । तुमुलैरद्रीणां समीपभाजां नन्दीवेलकप्रमुखाणां खभावतस्तु शत्रुजयाचलशिखराणां परं कालानुभावाद्गिरिघटनाच्च दूरीभूतानां पर्वतानां मध्ये कंदरोदरे प्रतिशब्दाः प्रतिध्वनयस्तैः सान्द्रनिबिडीभूतैः । पुनः किंभूतैः । स्मरध्वजानां नानाविधवाद्यानाम् ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy