SearchBrowseAboutContactDonate
Page Preview
Page 914
Loading...
Download File
Download File
Page Text
________________ १७ सर्गः] हीरसौभाग्यम् । ८५३ मालिन्यं प्रसिद्धमास्ते तदुपरीयमुत्प्रेक्षा । खमात्मानं विभाव्य दृष्ट्वा । ज्ञात्वेत्यर्थः । तं पवितुं पवित्रीकर्तुं समागता जहोः पुत्री गङ्गेव । 'तीर्थे तोयव्यतिकरभवे जगुकन्यासरय्वोः ' इति रघुवंशे । अथ वा 'मलिनीभविष्णु' इति पाठः । तत्र कल्मषेण कलु. षीभवनशीलं स्वमात्मीयमात्मानं पावनीकर्तुम् । मुनीश्वरेण किं कुर्वाणेन । समीक्षमाणेन विलोकमानेन। काम् । गिरीन्द्रलक्ष्मी वनकुण्डशिखराणां सुषमाम् । पुनः किं कुर्वाणेन। इत्य. मुना प्रकारेण ऊहमानेन वितर्क कुर्वता । इति किम् । धात्रा सृष्टिकर्ता अत्र सौराष्ट्रमण्डले शत्रुजयमूलधरित्र्यां वा विश्वेषां त्रयाणां सप्तानां चतुर्दशानां वा एकविंशतिसंख्याकानां वा जगताम् । 'भुवनानि निवनीयात्रीणि सप्तचतुर्दश' इति वाग्भटालंकारे । वृत्तौ एकविंशतिरपि । सर्वेषां वा चतुर्दशकोटीब्रह्माण्डाधिपतिः पार्वतीपतिः इति प्रसिद्धः । अचलानां पर्वतानां चारिमश्रीमनोजखलक्ष्मीः पिण्डीकृता पुण्डरीकाचलरूपे पिण्डतां प्रापिता । उत्प्रेदयते-सर्वपर्वतानां श्रियमेकत्र पृथक् पृथक् अवतिष्ठमानामेकस्मिन्नेव स्थाने दिदृक्षता द्रष्टुमिच्छतेव पिण्डीकृता ॥ युग्मान्तर्भूतषटकुलकं तुल्यम् । शत्रुजयपर्वतात्प्रस्थानावसरे शत्रुजयखरूपविचारणम् ॥ पद्मानि यस्यां व्यलसन्मुखानि पयःसुरीभिः प्रकटीकृतानि । अमानमाहात्म्यमहीधरेन्द्रदिदृक्षयेव स्मितनेत्रपत्रैः ॥ १५ ॥ यस्यां शत्रुजयाभिधानतरङ्गिण्यां पद्मानि कमलानि व्यलसन् विभान्ति स्म । उत्प्रे. क्ष्यते-अमानं प्रमाणातीतं माहात्म्यं महिमा यस्य तादृशस्य महीधरेन्द्रस्य शत्रुजयशैलराजस्य दिदृक्षया द्रष्टुमिच्छयेव पयःसुरीभिः जलदेवताभिः प्रकटीकृतानि जनलोचनगोचराणि निर्मितानि स्मितानि विकसितानि नेत्राणि नयनान्येव पत्राणि दलानि येषु तादृशानि खवदनानि निजमुखानीव ॥ नेदृक्परं तीर्थमुदेति मुक्तिक्षेत्रं त्रिलोक्यामपि तत्समीपे । शत्रुजयासिन्धुमिषेण रेखाचिख्यासयेतीव कृता विधात्रा ॥ १६ ॥ त्रिलोक्यां जगत्रये ईदृक् ईदृशं शत्रुजयशैलसदृशं मुक्तिक्षेत्रं मोक्षगमनस्थानं नामाख्यानपूर्वकानन्तानन्तकोटिकोटिमिततीर्थकृद्गणधरसाधुगृहमेधिना सिद्धिसाधनपदम् अन्यतीर्थमतादृग्विधं नवोदेति जागतिं । विद्यते इत्यर्थः । उत्प्रेक्ष्यते-इत्यमुना प्रकारेणाचिख्यासया अर्थाजगत्पुर आख्यातुमिच्छयेव विधात्रा विश्वसृष्टिकर्ता तस्य शत्रुजयस्य समीपे पार्श्वप्रदेशे शत्रुजया नाम सिन्धुस्तस्या मिषेण कपटेन रेखा कृता चिह्नितेव । एतस्य तुल्यमपरं किमपि तीर्थ नास्तीत्यतोऽयमेव रेखाभाक् । तस्मादस्य पार्श्वे शत्रु. जया सरिद्र्पा रेखा कृतास्तीत्यर्थः ॥ पयःप्लवक्रीडदनेकपौरपुरंध्रिपुञ्जः सरिति व्यराजत् । नमश्चिकीर्षुः श्रमणावनीन्दोः पादाम्बुजं वारिसुरीभरः किम् ॥ १७ ॥ सरिति शत्रुजयायां नद्यां पयसां पानीयानां प्लवे पूरे क्रीडन्तीनां जलक्रीडां कुर्वा
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy