________________
१६ सर्गः]
हीरसौभाग्यम् ।
रजोवगुण्ठनं वा यस्माद्यस्य वा तत्त्वेनोदितः कथितः प्रादुर्भूतो वा । पुनः किंभूतः । जलजवत् शङ्खवत्रिरेख इव विशुद्धो निष्पापो निर्मलश्च आशयो मनो मध्यं च यस्य सः। पुनः किंभूतः । सुधारसः पीयूषमिव सकलानां त्रिभुवनभवनोदरवर्तिनां जन्तूनां प्राणिनां जीवातुको जीवनौषधम् । पुन: किंभूतः । जगति विश्वे भवभृतो भविकजीवान् भवात्संसारात्तारयन् संसारपरपारवर्तिमुक्तिनगरी प्रापयन् । किंवत् । पोतवत् । यथा पोतो यानपत्रमम्बुधेः समुद्रमध्याजनान् सांयात्रिकलोकानिस्तारयति ॥
जयेश इव कालभिच्छ्रितशिवश्च मृत्युंजयो
वहन्निरवलम्बतां गगनवत्पदं ज्योतिषाम् । .. युगादिसमये पुनर्जगदशेषसृष्टिं सृज
न्सरोजतनुजन्मवत्कलमराललीलागतिः ॥ १०९ ॥ हे सुरभीनन्दनकेतन जिन, त्वं जय सर्वेभ्योऽप्युत्कृष्टतया प्रवर्तख । त्वं किंभूतः । कालभित् कालं कलियुगं भिनत्तीति । किप्प्रत्यये । पुनः किंभूतः । श्रितं शिवं कल्याणं महानन्दश्च । पुनः किंभूतः । मृत्युं मरणं जयतीति जरामरणरहितत्वात्सिद्धत्वाच्च । क इव । ईश इव । यथा शंभुरपि कालनामानं दानदं भिनत्तीति । तथा श्रिता अर्धाङ्गीकृता शिवा पार्वती येन । तथा मृत्युंजयनाम लोके अनाद्यन्तत्वात् वर्तते । पुनः किं कुर्वन् । गगनवदाकाशवत् निर्गतः अवलम्ब आधार आश्रयो वा यस्मात्तस्य भावस्तत्तां वहन्धारयन् । पुनज्योतिषां तेजसां पृष्टवर्ति भामण्डलभावाद्रहनक्षत्रतारकाणां च पदं स्थानम् । पुनः किं कुर्वन् । सृजन् विदधत् । काम् । जगदशेषसृष्टिं जगतां भुवनजनानामशेषां समस्तां कुलशिल्पशिक्षकादिकां सर्गरचनाम् । क। युगस्यादी सर्वलौकिकव्यवहारप्रकटीकरणप्रथमसमये । पुनः किंभूतः । कलो मनोज्ञो यो मरालो राजहंसस्तद्वल्लीलया मन्थरत्वेन न त्वौत्सुक्येन त्वरिततया वा चापल्येन वा गतिर्गमनं यस्य । किंवत् । सरोजतनुजन्मवत् । यथा पद्माङ्गजन्मा विधाता । 'पद्मनन्दनसुतारिरंसुता' इति नैषधे ।
युगानां कृतद्वापरत्रेताकलिनाम्नां कालविशेषाणामादिसमये जगतां सुरासुरनरनारक.. तिरश्चां समग्रां गृहाहनगनगरादिकां सृष्टिं सृजति स्म । कलमरालेन कृत्वा क्रीडया गमनं यस्य हंसवाहनत्वात् ॥
शरत्समयपङ्कजाकर इव प्रसन्नाशयः
कुशेशयपलाशवन्निरुपलेपभावं भजन् । प्रमद्वरपदं दधन्न च कदापि भारुण्डव.
द्विशेषक इवालिकं विमलभूधरं भूषयन् ॥ ११० ॥ हे वृषभध्वज जिनेन्द्र, त्वं जयेति संबन्धः । त्वं किंभूतः । शरत्समयो जलवाहविरामकालस्तस्य तस्मिन्वा यः पङ्कजाकरस्तटाकः तद्वत्प्रसनः प्रसादोपेतः अच्छोऽना.