________________
२६
काव्यमाला |
यदीयमूर्तिर्निरमापि भक्त्या प्रह्लादनाम्ना पुरि राणकेण । तस्याजयस्येव नृपस्य पार्श्वोऽप्यामापहः स्नानजलेन जज्ञे ॥ ७६ ॥ प्रह्लादनाना राणकेन पुरि स्वनगरे भक्त्या सेवासक्त्या । अर्बुदशैलाचलदुर्गशिखरस्थचतुर्वदनप्रासादमध्यगतैकपित्तलमयप्रतिमागालनादुत्पन्न कुष्ठादिमहामयेन निजरोगापगमनचिकित्साप्रश्नादनु नवीन श्री पार्श्वनाथप्रतिमाप्रासादनिर्मापणात्तवाङ्गात्समप्ररोगाः शान्तिं यास्यन्तीति सातिशयज्ञानवत्साधुसिन्धुरवचसा यदीया श्रीप्रह्लादनपार्श्वनाथसबंन्धिनी मूर्तिः प्रतिमा निरमापि कारिता । अपि पुनः स पार्श्वनाथस्तस्य प्रह्लादमराणकस्य नानजलेन आमान् रोगान् कुष्ठादीनपहन्तीति आमापहस्तादृशो जज्ञे जातः । कस्येव । अजयस्येव । यथा पद्मावतीवचनात् जलदगर्जिततडित्प्रचण्डपवनादिविघ्नोपशान्तिकृते समुद्रसलिलान्तरालाकर्षणस्वयानमात्रे निवेशनान्निर्विन्नद्वीपवन्दिरागतरत्नसार व्यवहारिसमा - नीतापिता जयपार्श्वनाथ दशरथपितुरजयनाम्नो नृपस्य राज्ञः सप्तोत्तरशतरोगा पहन्ता जातः । एतद्विस्तरस्त्वग्रे वक्ष्यते ॥
प्रदेहि नः साक्षरतामबाह्यां बाह्यामिवाख्यातुमितीव पार्श्वः ।
भोगैर्निजैः पञ्चशतीमिताभिर्यः सेव्यते विश्वलयुक्पुरीभिः ॥ ७७ ॥ पञ्चशतीमिताभिरर्धसहस्रप्रमाणाभिः विश्वल इति पूर्वप्रयुक्तेन शब्देन युञ्जन्ति योगं प्राप्नुवन्तीति ताश्च ताः पुर्यश्च ताभिः । वीसलपुरीनामनाणकविशेषैरित्यर्थः । कर्त्रीभिर्निजैरात्मीयैर्भोगैः पूजादिप्रकारैर्यः पार्श्वनाथः सेव्यते उपास्यते । इत्याख्यातुं वक्तुमिव । इति किम् । यन्नोऽस्माकमबाह्यामन्तरङ्गां साक्षरतां प्रदेहि प्रयच्छ । कामित्र । बाह्यामिव । यथास्माकं बाह्या साक्षरता अक्षरयुक्ततास्ते । एतावता प्रत्यहं पञ्चशतीवीसलपुरीणां श्रीपार्श्वनाथस्य भोगो जायते ॥
1
स्वचोक्षभावेन जिता जिनेन निर्मातुकामा इव तत्प्रसत्तिम् । यत्राक्षता मूढकसंमिता यच्चैत्येऽनिशं प्रागुपजग्मिवांसः ॥ ७८ ॥
यत्र नगरे यस्मिन्प्रह्लादनविहारे अनिशं निरन्तरं प्रतिदिनं मूढकसंमिता मूढकप्रमाणा अक्षता निस्तुषाः कलमाः प्राक् पूर्व श्रीमज्जगच्चन्द्रसूरिवार के उपजग्मिवांस आगच्छन्तोऽभूवन् । उत्प्रेक्ष्यते - जिनेन श्रीपार्श्वनाथेन स्वस्यात्मनश्चक्षभावेन निर्मलाशयत्वेन जिता अभिभूताः सन्तस्तस्य श्रीप्रह्रादनपार्श्वस्य प्रसति प्रसादनां निर्मातुकामाः कर्तुमिच्छन्त इवागताः । एतावता प्रल्हादनविहारे नित्यमेकमूढकमाना अक्षता आयान्ति स्मेत्यर्थः ॥
उद्वेगमावं स्वमिवापकर्तुं श्रीपार्श्वभर्तुः परिशीलनाभिः । .
नित्यं कलासंख्यमणप्रमाणान्यस्मिन्पुनः पूगफलान्युपेयुः ॥ ७९ ॥ अस्मिश्चैत्ये प्रह्लादनविहारे नित्यं प्रत्यहं कलाः षोडश तत्संख्यानां मणानां चत्वारिंश