________________
काव्यमाला।
गन्तः प्रसर्पन्तः तरङ्गाः प्रसारा येषां तैः । यः किंभूतः । शरणे खसमीपागतरक्षणे धुरीणो बलवान् वत्सलः आश्रितपालकः शरणागतवज्रपञ्जरो वा ॥
घनलसदुपकण्ठा रुक्मरूप्यद्विभागा
पतदुपरिझराम्भा भाति कुत्रापि भित्तिः । तनुरिव पुरदस्योः स्यूतशैलाङ्गजाङ्गा
श्रितशितिगलनाला खःस्रवन्तीं श्रयन्ती ॥ १५ ॥ . यत्र शत्रुजयादौ कुत्रापि कस्मिंश्चित्प्रदेशे कौतुकाकलितशिल्पिकल्पिता भित्तिः कुज्यं भाति दीप्यते राजते वा । किंभूता। घनेन मेघेन कृत्वा । 'गिरौ वर्षन्ति माधवाः'. इति वचनात् । लसत् शोभमानमुपकण्ठं कण्ठस्य समीपमुपकण्ठं समीपं वा यस्याः । पुनः किंभूता । रुक्म खर्ण रूप्यं रजतं तयोद्वौँ पूर्वापरौ भागावंशप्रदेशौ यस्याः । एकस्मिन् भागे वर्णेन, अपरस्मिन् भागे च रजतेन घटिता इत्यर्थः । पतन्निर्माणविशेषादागच्छदुपरि शिरःप्रदेशे झरस्य शिखरनिर्झरस्य अम्भः पानीयं यस्याः । केव भाति । तनुरिव । यथा पुरदस्योरीश्वरस्य तनुः वपुर्यष्टी शोभते । किंभूता । घनवन्मेघ इव नीलत्वाल्लसत्कण्ठस्य समीपं यस्याः । पुनः किंभूता । स्यूतं प्रोत्तम् अर्धाङ्गीकरणात् शैलस्य हिमाद्रेरङ्गजायाः पार्वत्या अझं शरीरं यस्याम् । शंकरः श्वेतवर्णः, पार्वती तु कनककेतकी पीतवर्णा । पुनः किंभूता। श्रितं शिति श्यामवणे गलनालं कण्ठपीठं यया। पुनः किं कुर्वन्ती । खःस्रवन्तीं गगनगङ्गां श्रयन्ती शिरसि सिद्धधुनीं दधती ॥
स्फटिकघटितशृङ्गोत्सङ्गसङ्गी तरङ्गी- . .
भवदलिकुलशाली चम्पकः पुष्पपीतः । दशशतनयनस्याध्याश्रितस्वःकरणोः
कलितकनककान्तः कान्तिमादान्मघोनः ॥ १६ ॥ यत्र शत्रुजये क्वचन प्रदेशे चम्पको हेमपुष्पकः मघोनः पुरंदरस्य कान्ति शोभामादाजग्राह । शक्रसदृशः संजायते स्मेत्यर्थः । 'कान्तिर्युतिभूषेच्छासु' इत्यनेकार्थः । किंभूतश्चम्पकः। स्फटिकैः श्वेतरत्नैर्घटितं निष्पादितमर्थाद्विरञ्चिना विरचितं यच्छृङ्गं शिखरं तस्योत्सङ्गः कोडो मध्यं तत्र सङ्गोऽस्यास्तीति स्फटिककूटोपरिप्ररूढः । पुनः किं. भूतः । तरङ्गीभवद्भिः अनेकत्रेणीवन्धागमनात्कल्लोललीलां कलयद्भिरमन्दमकरन्दाखादोन्मदिष्णुभावं विद्भिरलिनां भ्रमराणां कुलैर्वृन्दैः शाल शोभते इत्येवंशीलः । यद्यपि च लोकोक्त्या 'वहिरइनपुण्यो गीतभमरचंपइनवइहो । सोलकलासंपुन्नचन्दर्भ धलइ न दिट्ठो ॥' इत्यादि श्रूयते।तथापि 'विचिन्वती पान्थपतङ्गहिंसनैरपुण्यकर्माण्यलिकजलच्छलात् । व्यलोकयच्चम्पककोरकावली: स शम्बरारेबलिदीपका इव' इति नैषधोक्या चम्पकेऽपि भृङ्गागमनसंभवो दृश्यते । पुनः किंभूतः । पुष्पैर्विकसत्कुसुमैः पीतो