SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ ७५४ काव्यमाला। यो विमलनामा महीभृत् शत्रुजयाचलः खात्मना निजखरूपेण कृत्वा भूर्भुवःखस्त्रयों पातालभूमण्डलखगलोकत्रिकमाक्रम्यामिव्याप्य तस्थौ स्थितवानास्ते।क इव । हरिरिव । यथा नारायणो निजैः खकीयैः त्रिमिः पादैः क्रमैः कृत्वा त्रैलोक्यमाक्रम्य तिष्ठति स्म । बलिबन्धावसरे वामनरूपेण बले: सकाशाक्रमत्रिकमितां क्षितिं याचितवान्, तस्मिन्व्यतिकरे मतिमहद्रूपमाधाय क्रमत्रयेण त्रिजगदाक्रान्तम् , तदा बलिद्धा पाताले क्षिप्तः । तदंशो नैषधे यथा-'हरेर्यदकाम पदैककेन खं पदैश्चतुर्भिः क्रमणेऽपि तस्य नः । अपा हरीणामिति नमिताननैर्व्यवति तैरर्धनमःकृतक्रमैः ॥' 'यत्वमाकाशं हरेरेककेन पदाख्रिणा अक्रामि तस्य नभसश्चतुभिः पदैराक्रमणे नोऽस्माकं हरीणां त्रपा . लजा इति नम्रितं नीचैः कृतमाननं यैस्वादृशैः । नामसादृश्यादुत्प्रेक्षा। हरिभिरश्वैरर्धा न संपूर्णा नभसि गगने कृताः क्रमाः फला चैर्व्यवर्ति । नमःक्रमणादित्यर्थः । इति तद्वत्तिः । यथैकेन क्रमेण खम्, तथा द्वितीयेन पदेन मूः, तृतीयेनाङ्गिणा पातालं चेति । अथ गिरे. राक्रमणं दर्शयति यः किं कुर्वन् । स्थूलैरतिपुष्टैः पृथुलैर्वा मूलैरधोभागवर्तिखप्रदेशः कृत्वा भुजगाना भवनं गृहं पातालं तस्य मध्यं पातालमूलम् । कैलाश इत्यभिधानत्वात् । अपि पुनर्दिवमाकाशं खर्ग वा खैरात्मीयैरभ्रंलिहैः शिख। शृङ्गः अपि पुनर्भूघनेन स्वशरीरबाहुल्येन देहस्थौल्येन पृथ्वी व्याप्नुवन् ॥ . बहलसलिलपूर्णातूर्णयानाधिकाभिः ___ स्फुरति शिखरमालालम्बिकादम्बिनीभिः । विधुमणिरविदीपाओतुमभ्यागतैयः .. किमभिलषितदायी सेव्यमानस्तमोभिः ॥ १२ ॥ यो विमलादिः शिखरमालां शृङ्गश्रेणीमालम्बन्ते समाश्रयन्ते इत्येवंशीलाभिः का. दम्बिनीभिर्धनघटाभिः कादम्बिनीमेघमालाभिर्बहलं नीरन्ध्र सर्वेष्वपि वर्दलेषु विद्यमानत्वेनातिघनं यत्सलिलं पानीयं तेन पूर्णा निर्भरभृता अत एवातूर्ण मन्दसत्वरितं यानं गमनं यासां तादृश्योऽभ्रिका वर्दलानि यासु ताभिः। उत्प्रेक्ष्यते-अभिलषितानि नि. जमनःकामितानि ददातीत्येवंशीलो यः शैलो विधुश्चन्द्रो रविः सूर्यः मणयो रत्नानि कर्केतनादीनि प्रभंकरादिमानि वा दीपाखान् जेतुमर्थात्खप्रतिपक्षान् पराभवितुं यदेते तमसामुच्छेदविधायिनस्ततस्तेषाममिमवनमुचितमेव । अभ्यागतैर्महात्मनः समीपे समेतैस्तमोमिरन्धकारैरिव सेव्यमानः किमुपास्यमानः ॥ जडिमशितिमवर्षायुष्कलोलस्वभावो द्धरसमिरविरोधोदन्वदभ्यर्थनाद्यम् । १. 'वायुः समीरसमिरौ' इति हैमकोशाद्रस्वेकारघटितसमिरशब्दः साधुः. .
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy