________________
काव्यमाला । च लब्ध्वामरयुग्मचिहनैरनिङ्गवानं निजवाजिराजताम्' इति नैषधे । किंभूता गिरीन्द्राः । सह वाहिनीभिर्नदीभिः सेनाभिश्च वर्तन्ते ये । अत्र समासान्तः कः । पुनः किंभूताः । स्मिता विकसिता मजरीपिञ्जरीकृतास्थता नूता(ना) नवीना ये चूताः सहकारास्त एव छत्राणि आतपत्राणि येषाम् । पुनः किंभूताः । झरन्तो वहन्तो ये निर्झरास्त एव रोमगु. च्छाश्चामराणि येषाम् । राजानोऽपि छत्रचामरसेनासंयुताः स्युः ॥ .. विद्युन्मणीभूषणभूप्यमाणा मिलठ्ठलाकाघनपुष्पनद्धा । कादम्बिनी बद्धशिखानुषङ्गा यद्गोत्रलक्ष्म्याः कबरीव रेजे ॥ १७ ॥ यत्र देशे शैलोपरि कादम्बिनी मेघमाला रेजे । प्रायो मेघा गिरौ भवन्त्येवेति 'गिरी वर्षन्ति वारिदाः' इति सूक्तेऽपि । भाति स्म । उत्प्रेक्ष्यते यद्गोत्राणां गुर्जरभूधराणां लक्ष्म्याः श्रियः कबरी वेणीव । किंभूता कादम्बिनी कबरी च। बद्धो रचितः शिखायामधित्यकायां शृङ्गाग्रे मस्तकोपरि वा अनुषङ्गः प्रसङ्गो यया सा । पुनः किंभूता । विद्यु. देव विद्योतमानानि वा । 'विद्युन्मणिमेखलालंकारधारिण्यः' इति चम्पूकथायाम् । 'विद्योतमानरत्नकाञ्ची' इति तहिप्पनके । मणीनां भूषणान्याभरणानि तैर्भूष्यमाणा अलंक्रियमाणा । पुनः किंभूता । मिलन्तीभिः सङ्ग कुर्वन्तीभिर्बलाकाभिर्वककान्ताभिः । तथा घनपुष्पैर्जलैर्नद्धा युक्ता । 'क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसी' इति हैम्याम् । व्यर्थत्वात् घनपुष्पमिति पक्षे मिलद्धलाकातुल्यैः शुभ्रत्वाद्धनैः सान्दैः पुष्पैः कुसुमैर्नद्धा गुम्फिता ॥
नित्यातिवाहाद्विगतावलम्बेऽम्बरेऽम्बरद्वीपवती विखिन्ना। प्रोत्तुङ्गयद्भूधरनिर्झराणां निभेन भूभागमिवाभ्युपैति ॥ ५८ ॥ अम्बरद्वीपवती गगनापगा आकाशगङ्गा भूभागं पृथ्वीदेशममि लक्षीकृत्याभ्युपैति अवतरति । पृथिव्यामवतरतीत्यर्थः । उत्प्रेक्ष्यते-प्रोत्तुङ्गा अभ्रंलिहा ये भूधरा गुर्जरगिरयस्ते. षां निर्झराणां निभेन कपटेनेव भूभागमभ्युपैतीति शेषः । किंभूता अम्बरद्वीपवती । वि. खिन्ना प्राप्तखेदेव । कस्मात् । नित्यातिवाहानिरन्तरातिशयेन वहनात् । क । अम्बरे आकाशे । किंभूते अम्बरे । विगतावलम्बे सर्वथापि सर्वत्राप्यपगत आश्रयो यस्माद्यस्य वा ॥ इति केलिशैलाः॥
कैदार्यमुज्जृम्भितशालि यस्मिन्विहंगवृन्दैर्व्यरुचञ्चरद्भिः । महीन्दिराया मणिगुम्फगर्भो नीलीविनीलः किमयं निचोलः ॥ ५९ ॥ यस्मिन् देशे।क्वचिदपीत्यध्याहार्यम् । क्वापि प्रदेशे उज्जम्भिता निर्यदङ्कराः शालयः क. लमाद्या यत्र तत्तथोक्तम् । कैदार्य केदारसमूहः । चरद्भिर्भक्षयद्भिश्चणि कर्तुमितस्ततो विचरद्भिर्वा विहंगबन्दैः खगणैर्व्यरुचद्भाति स्म। किमुत्प्रेक्ष्यते-महीन्दिराया भूमिलक्ष्म्या