________________
१९
१ सर्गः)
हीरसौमाग्यम् । किम् । तुङ्गमुच्चं पीनं पुष्टं यत्स्तनद्वन्द्वं कुचयुग्मं तत् । केन । रथाङ्गनामोश्चक्रवाकयोद्वितयेन युगलेन । पुनरुत्प्रेक्ष्यते-आदधाना आईषत्कलयन्तीव । काम् । रोमावली लो. मलेखाम् । काभिः । शैवलवल्लरीभिः शेवालमञ्जरीभिः । 'चञ्चुच्युता शैवलमअरीव' इति कुमारसंभवे । स्त्रीणां प्रायो लोमलेखा खल्पैव प्रशस्यते । 'बहुलोमा दरिद्रा स्यात्' इति वचनात्ततोऽत्रादधानेत्युपादानम् । किं च स्त्रीणामुदरे रोमराजी वर्ण्यमाना दृश्यते। तथा'घणपन्वयरोमरायवणगहण' इति । तथा-'वयसी शिशुता तदुत्तरे सुदृशी स्वाभिविधि विधित्सुनी । विधिनापि न लोमलेखया कृतसीम्री प्रविभज्य रज्यतः॥' इति नैषधेऽपि। तथा-'वरवर्णिन्यप्युक्तविशेषणविशिष्टैव स्यात्' इति ॥ त्रिभिर्विशेषकम् ॥ इति साभ्रमती॥
यत्रोन्नमद्वारिदवर्मिताङ्गास्तडिल्लतोपात्तनिशातशस्त्राः । आखण्डलेन द्विषतेव रोषाद्योढुं व्यवस्यन्ति विलासशैलाः ॥ १४ ॥ यत्र देशे कुत्राप्येकस्मिन्पार्धे इलादुर्गपुरसवेशप्रदेशे विलासशैलाः क्रीडापर्वता रोपात् स्ववंश्यलक्षपक्षच्छेदोद्भूतात्कोपाद्विषता वैरिणा आखण्डलेन शक्रेण साकं यो संप्रामं कर्तुं व्यवस्यन्ति प्रगल्भन्ते प्रयतन्ते इव । किंभूताः शैलाः । उन्नमन्त उत्पाबल्येन जलभरेण नम्रीभवन्तो वारिदा मेघास्तैर्वमितं वर्म संनाहः । स संजातोऽस्मिन्निति वर्मितं संनाहयुक्तं जातमङ्गं वपुर्येषां ते । संनाहानां तु जात्यलोहत्वेन श्यामत्वात् । घनोऽपि श्यामस्तत एकवर्णत्वेन तदुपमानमिति । पुनः किंभूताः । तडिल्लता विद्युद्वितानान्येव उपातानि गृहीतानि शाणोत्तेजितानि शस्त्राणि प्रहरणानि यैः । विद्युता निकषनिर्मलीकृताना सांयुगीनानां शस्त्राणां झगब्भिति दीप्तित्वात्तुल्यता । तथा-करवालंउलालइकरीषीजझवझबइझबूकइजिसीवीज' इति पूर्वाचार्यकृतजीरापल्लीपार्श्वनाथप्राकृतस्तोत्रे संग्रामाधिकारे ॥ इयत्तयानन्तमपि प्रमातुं प्रगल्भमाना इव कौतुकेन । शैलाः कृतव्योमवहावगाहा जगाहिरे निर्जरराजमार्गम् ॥ ५५ ॥ . क्वापि यत्र देशे शैलाः पर्वता निर्जराणां राजा निर्जरराजः शक्रस्तस्य मार्ग पन्थानमेतावता गगनं यथा सुराणां मार्गस्तथा सुरेन्द्रस्यापि मार्गः। 'येनामुना बहुविगाढसुरेश्वराध्वइत्यादि नैषधे । जगाहिरे अवगाहन्ते स्म । व्याप्नुवन्ति स्मेत्यर्थः । किंभूताः शैलाः । कृतो निमितोऽत्युनततया व्योमवहायामाकाशगङ्गायामवगाहो जले प्रवेशो यैस्ते इवेत्युत्प्रेक्ष्यते । कौतुकेन कुतुहलेने । अनन्तमपि. पाररहितमपि निर्जरनभ इयत्तया एतावत्प्रमाणत्वेन प्रमातुं प्रमाणविषयीक प्रगल्भमाना उद्यम कुर्वाणा इव । कौतुकिनो हि निर्विचारम-. सौत्सुक्याद्यत्र तत्राप्युत्सहन्ते ॥ सवाहिनीकाः स्मितनूत(न)चूतच्छत्रा झरन्निर्झररोमगुच्छाः । अनिढुवाना धरणीधरत्वमिवात्मनां यत्र बभुगिरीन्द्राः ॥ १६ ॥ यत्र देशे कुत्रापि प्रदेशे गिरीन्द्रास्तुङ्गशैलाः वभुर्वभासिरे इवेत्युत्प्रेक्ष्यते । आत्मनां स्वेषां धरणीधरत्वं भूभृद्भाव गिरित्वं राजतां चेत्यर्थः । अनिबुवानाः प्रकटीकुर्वाणा इव । 'स्फुटं