SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । भूभुजा साहिना इत्यमुना प्रकारेण ऊचे कध्यते स्म । इति किम् । हे श्रीसूरयः, यूयं सु अतिशयेन दूरभुवः दविष्ठस्थानाद्गन्धारपुरान्मदाकरणवशात्समेताः इह पादावधारिताः । के इव । भाखत्करा इव । यथा सूर्यकिरणा अतिदूराद्दशाधिकाष्टयोजनशतस्थायुकार्कमण्डलादायान्ति । अथ वा गमनानन्तरं मया प्रदीयमानं दन्तिनो मदोदुरगन्धसिन्धुराः, हया जात्यानेकजातीयोत्तुङ्गतुरंगमाः, हेम स्वर्णम्, तत्प्रमुखं तदादिकं किंचिन्न गृह्णीत नादध्वम् । तेन कारणेन किमपि स्वविधेयमात्मीयकार्य प्रसाद्य प्रसत्रीभूय कथयित्वा एषोऽहं कृतार्थपदवीं कृतकृत्यतां प्राप्यो लम्भयितव्यः ॥ सम्यग्विमृश्य गुरुणा निजभूमिभर्तु रामुष्मिकैहिकसुखप्रतिभूभविष्णुः । क्षीराब्धिसूनुरिव पर्युषणाष्टसंख्य घस्रेष्वमारिमवनीरमणाद्ययाचे ॥ १८९ ॥ गुरुणा हीरविजयसूरिणा सम्यक् चित्तावधानदानपूर्वक विचारयित्वा अवनीरमणादकब्वरसाहिपार्थात्पर्युषणायाः सांवत्सरिकपर्वणः वामेता अष्टसंख्या प्रमाणं येषां तेऽष्टसंख्या घस्रा वासरास्तेषु अमारिं जगजीवाभयप्रदानं ययाचे अभ्यर्थयामासे । का इव । क्षीराब्धिसूनुरिव । यथा केनचित्पुंसा वदान्यनृपपार्थात्पाथोधिनन्दना श्रीर्याच्यते । किं लक्षणाममारिम् । निजस्य सूरेरात्मनः भूमिभर्तुरकब्बरस्यात्मनश्च आमुष्मिकं ख. र्गापवर्गभवं तथा ऐहिकं पुत्रकलत्रधनधान्यमाण्डलीकसार्वभौमादिपदवीसंभवं च य. त्सुखे साते तयोः प्रतिभूभविष्णुः साक्षिणीभवनशीला ॥ उद्वेलिताखिलशरीरिकृपापयोधी न्प्रेक्ष्य प्रभून्हृदि चमत्कृतिमादधानः । चत्वार्यहान्युपरि सन्तु भवढ्तानां चूलावदत्र मम तं नृप इत्यवादीत् ॥ १९० ॥ नृपः साहिस्तं सूरि प्रति इत्यवादीत् इदं वदति स्म । इति किम् । हे प्रभों, भव. द्भिर्वृतानां श्रीमद्याचितानो पर्युषणाष्टदिनानामुपरि अधिकानि मम पुण्यार्थ चत्वारि अहानि दिनानि सन्तु भवन्तु । किंवत् । चूलावत् । यथा दशवैकालिकादिकानां केषांचिच्छास्त्राणामुपरि चूंला भवति, यथा वा सप्तदशसहस्रयोजनप्रमाणलवणसमुद्रजला. नामुपरिष्टाजलशिखा जायते, तथैवते वासराः श्रीमतेभ्यो दिवसेभ्योऽभ्यधिका भूयासुः । नृपः किं कुर्वाणः । वेलां कूलभूमीमतिकान्त उद्वेल उत्कण्ठः । उद्वेलता संजाता अस्मिन्नित्युद्वेलितः । अखिलानां समग्राणां शरीरिणां जलस्थलाम्बरचारिणां प्राणिनामुपरि कृपा दयोदयः तद्रूपः पयोधिः समुद्रो येषां तादृशान्प्रभून हीरसूरीन्प्रेक्ष्य दृष्टा चमत्कृतिं यत्र तत्राप्येतेषां केवलं सर्वप्राणिषु करुणापरिणाम एव तदहो
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy