SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ ७०२ काव्यमाला। हे काबिलनानो मुद्गलमण्डलस्य श्रीमजन्मजनपदस्य माधव चक्रवर्तिन् , अभी विभवा विशिष्टराज्यादिलाभाकलिताः भवा उत्पत्तय इत्यर्थध्वनिरपि । विभवा विभूतयः धनधान्यद्विपदचतुष्पदसंपदः भवादृशां सांसारिकसुखाभिलाषिणां युष्मादृशामेव योग्या उचिताः । न पुनर्मादृशां विमुक्तसर्वसङ्गानां निवृत्तिनितम्बिनीविनिर्मिताविरलविला. साखादरसिकायितमनसां साधूनाम् । यत्कारणादमी विभवा विशिष्टा विरुद्धा वा भवाः. जन्मपरम्पराः अथ वा धनधान्याद्युपरि अतिमूर्छावत्तया विशेषेण सूक्ष्मवादरादिभेद.. भिन्नपृथिव्यप्तेजोवायुवनस्पतिनिगोदाधिक्येन भवः संसारो येभ्यस्ते विभवा मुक्तिपुरि । सिद्धिनगर्या प्रयान्ति गच्छन्तीत्येवंशीलानामङ्गिनां भविकजनानां दुःशकुना इव प्रतिकूलविहगा इव विघ्नमन्तरायं कुर्वन्ति । यतः सप्रन्थाः मोक्षं गन्तुमशकास्वतो . निम्रन्थत्वमेव वरं शिवपदप्राप्तिसाधनम् ॥ शिखामणेस्तस्य निरीहताजुषां बलाहकस्येव निशम्य निःखनम् । : मुदाविरासीदवनीशमानसे विदूरभूमाविव बालवायुजम् ॥ १७१ ॥ . अवनीशस्य विश्वंभराभर्तुरकब्बरसाहेनिसे हृदये मुत् प्रमोद आविरासीत्प्रकटी. भवति स्म । किमिव । बालवायुजमिव । यथा विदूरनाम्नो भूधरस्य भूमौ रत्नोत्पत्तिपृ. थिव्यां बालवायुजं वैदूर्यरत्नमाविर्भवति । किं कृत्वा । निरीहताजुषां निर्गता ईहा सर्व. ध्वपि पुत्रकलत्रधनप्रमुखसांसारिकानुषङ्गेषु स्पृहा वाञ्छा येषां ते निरीहास्तेषां भावं जुषन्ते सेवन्ते इति निरीहताजुषस्तेषां निःस्पृहत्वभाजां वशिनां शिखामणेः चूडामणे: शिरोरत्नस्य सूरेनिःखनं पूर्वोक्तवस्तूपादाननिषेधसूचकवाचं निशम्य श्रुत्वा । कस्येव । बलाहकस्येव । यथा मेघस्य निःखनं बालवायुजं शृणोति । वर्षाकाले हि सजलजलदगजिंतमाकर्ण्य विदूरपर्वतक्षितौ वैदूर्यरत्नशलाकाः प्रादुर्भवन्तीति ख्यातिः । अधुनापि यथा अर्बुदाद्यचलवंशभूमीषु प्रथमवृष्टिजलक्लिनमेदिनीषु वंशाङ्कुरा . भुवं नि. भिंद्य निर्गच्छन्तः श्रूयन्ते दृश्यन्ते च कैश्चित्तद्वदिति ॥ इति साहिदीयमानवस्त्वनुपादाने सूरिप्रत्युत्तरवचः ॥ शशंस सूरि कमिता ततः क्षितेः किमप्युपादाय कृतार्थ्यतामहम् । न यत्करः पात्रकरोपरि म भूत्स मोघजन्मा विपिनप्रसूनवत् ॥१७२॥ ततो मुदाविर्भवनानन्तरं क्षितेः कमिता भूमीकामुको वसुधाधवोऽकब्बरः । इत्यमी वसुमतीकमितारः' इति नैषधे । सूरि प्रति शशंस शंसति स्म बभाषे । किमुवाच । हे प्रभो, किमपि किंचिदपि मदीयं मामकीनं वस्तु पदार्थमुपादाय गृहीत्वा प्रभुणाहं कृतः सिद्धोऽर्थः कार्य यस्य स कृतार्थः कृतकृत्यः कृतार्थ करोतीति कृतार्थयति ततः कर्मोक्तों कृतार्थ्यतां सफलः क्रियताम् । हि यस्मात्कारणात् यत्करो यस्य पाणिः पात्रस्य साधो. १. 'खभूत्' इति पाठः प्रतिभाति.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy