SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ १४ सर्गः] हीरसौभाग्यम् । हे सूरयः, हमाउंसूरकब्बरपातिसाहिः सोमयशसो बाहुबलेवृहत्पुत्रस्य यन्नामा च. न्द्रवंशोऽजनि तस्याङ्गजन्मा पुत्रः श्रेयासस्तद्वद्ददाति । आवश्यवृत्त्यनुसारेण बाहुबलिमुत: सोमप्रभस्तस्य पुत्रो युवराजः श्रेयासः । आवश्यचूर्णौ तु 'भरहस्स पुत्रो सेजंसो अन्ने भणंति । बाहुबलिस्स पुत्तो सोमप्पभोसे अंसो अत्ति तत्त्वं केवलिगम्यम् ॥' पुनयुगादिवत् वृषभजिनेन्द्रा इव । गुरवो यूयं पात्रं सम्यक् श्रेयो बुद्धया दानोचितं स्थानमपि तु पुनर्यथा इक्षो रसालस्य रसः स्यन्दः तत्राभूत् । तथा अत्र पुस्तकं दातव्यं वस्तु । 'अथेक्षु स्यादसालोऽपि पत्रकः' इति हैम्याम् । तथा 'रसाल इक्षौ दूते च' इत्यनेकार्थः । ततो दातृपात्रसुवस्तुत्रयाणामप्यत्र संयोगो वर्तते, तत्कारणादात्मनः खस्याहमुचितं ग्रहीतुं योग्यं यूयं कथं केन प्रकारेण न गृह्णीथ ग्रहयध्वे । अवश्यं गृह्यतामेवेति थानसिंहोक्तिः ॥ अमुं च जानीथ न मुद्गलेश्वरं निदेशशूरं द्विषतां निषूदनम् । दिगीश्वरा यच्चकिता इवाखिलास्त्यजन्ति नाद्यापि दिगन्तवासिताम् ॥ हे प्रभवः, च पुनरमुमकबरं परेषां मुत् हर्षो गलति द्रवीभवति । यातीत्यर्थः । येभ्यस्ते मुद्गलास्तेषामपीश्वरं पराभवनकरणे समर्थ खामिनं च ऐन्दं युगीनचक्रवर्तिनं न जानीय सम्यक् हृदये न वित्थ नावधारयत । निदेशे आज्ञायां शूरमतिकठिनं य आज्ञां न मन्यते तं खशासनोल्लविनमवश्यमेव निगृह्णाति । पुनः किंभूतम् । द्विषतां वैरिणां निषूदनं मूलादुन्मूलनकारकम् । हे प्रभवः, अखिलाः समस्ता अपि दिगीश्वरा दिक्पालाः । उत्प्रेक्ष्यते-यचकिता चस्माद्भयभ्रान्ताः सन्त इव दिशामाशानामन्तेऽवसाने सन्तीत्येवंशीलास्तेषां भावं दिशां प्रान्तेषु दूरे निवसनशीलतामद्यापि एतदिनं यावन्न त्यजन्ति ॥ • निजानुकूलीभवतां तनूमतां सुधालतेव तिचक्रवर्तिनः । . प्रबिभ्रतां व प्रतिकूलतां पुनर्विषस्य शाखीव समुन्मिषत्यसौ ॥११०॥ हे व्रतिचक्रवर्तिनः, असावकब्बरो निजस्यात्मनोऽनुकूलीभवतां सेवाहेवाकिभावं भजतां तनूमतों नराणां राजसामन्तादयः सर्वेऽपि तनूमन्त एवेति । सुधालता अमृ. तवल्लिरिव समुन्मिपति जीवातुरिवोदेति । पुनरसी साहिः खस्यात्मनः प्रतिकूलतां विलोमभावं प्रविष्टभावं प्रबिभ्रतां विद्विषतां विषस्य श्वेडस्य कालकूटस्य शाखी वृक्षः किंपाकतरुः समुन्मिषत्युद्गच्छति ॥ यदात्मनोव्यो परमेश्वरा इवागताः स्थ साक्षादुपकर्तुमङ्गिनाम् । इदं विदन्त्येव मुनीन्दवो हृदा द्विरुक्तितुल्यं पुनरावयोर्वचः ॥१११॥ हे मुनीन्दवः, यत्कारणायूवमुक्मस्मिन् भूमीलोके अङ्गिनां साक्षात्प्रत्यक्षीभूय प्रकटमुपकारं कर्तु विधातुं साक्षात्स्वरूपेण । उत्प्रेक्ष्यते-परमेश्वरा इवागताः जगन्नाथ इव खयं समायाताः स्थ वर्तध्वे । ततः कारणादिदमस्मदुकं साहिखभावादिकं सर्व
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy