________________
६२८
काव्यमाला। चतुर्पु वेदेष्विव पञ्चमं वा षष्ठं दुमाणामिव निर्जराणाम् । किं सप्तमं मूर्तिमतामृतूनां स्रोतःपतीनां पुनरष्टमं वा ॥ १६९ ॥
च पुनश्चतुषु चतुःसंख्येषु ऋक-यजु:-साम-अथर्वणलक्षणेषु लौकिकेषु मध्ये पश्चममिव । एतस्य सत्यवादित्वाद्वेदवन्मान्यत्वेन पश्चमम् । वा पुनः निर्जराणां देवानां द्रमाणां कल्प-पारिजात-मन्दार-हरिचन्दन-संतानलक्षणानां पञ्चानां कल्पवृक्षाणां मध्ये षष्टमिवाखिलाभिलषितदायकत्वात् । तथा मूर्तिमतां खीकृतकाययष्टीनां हिम-शिशिरवसन्त-प्रीष्म-वर्षा-शरल्लक्षणानां षण्णामृतूनां मध्ये सप्तममिव । सर्वेषामपि सेव्यत्वेन। वा पुनःस्रोतःपतीनां लवणोदधि-क्षीरोदधि-नीरोदधि-घृतोदधि-सुरोदधि-खादूदधिइसूदधि-नानां सप्तानां समुद्राणां मध्ये अष्टममिव अतिगम्भीरत्वात् गुणरत्नाकरत्वात् ॥ .
अधीश्वराणां नवमं दिशां वा कुण्डं सुधानां दशमं किमुयाम् । । एकादशं वा वतिनां वृषेषु किं द्वादशं श्रीगणपुंगवानाम् ॥ १७० ॥ . च पुनर्दिशामष्टानां हरितामीश्वराणां खामिनाम् इन्द्र-अग्नि-यम-नैर्ऋत-वरुण-वायुकुबेर-ईशानाभिधानामष्टसंख्याकानां लोकपालानां मध्ये नवममिव । यथा दिक्पालाः स. र्वेषा मप्याराध्यास्तथायमपीति । वा पुनरुा पृथिव्यां वर्तमानं दशमं सुधाकुण्डमिव । यथा पाताले नवसंख्याकानि ककोलादिपीयूषकुण्डानि विद्यन्ते, तथा भूमण्डले दशमं सुधाकुण्डमिव । अजरामरपददायकत्वात् । वा पुनर्वतिनां साधूनां वृषेषु धर्मेषु मध्ये । 'धर्मः पुण्यं वृषः श्रेयः' इति हैम्याम् ।क्षान्ति-आर्जव-मार्दव-निलोभता-तपः-संयमःसत्य-शौच-अकिंचनता-ब्रह्मचर्यमिति लक्षणेषु दशविधसाधुधर्मेषु मध्ये । यदुक्तम्'खंतीअजवमद्दवमुत्तीतवसंजमे अबोधव्वे । सव्वं सोअं आकिंचणं च बंभं च जह धम्मो ।। इति वचनात् । एकादशमेकादशसंख्यापूरणं मूर्त साधुधर्ममिव । वा पुनः श्रिया गणभृल्लक्ष्म्या शोभया वा युक्तानां गणपुंगवानां गणधारिणाम् इन्द्रभूति-अग्निभूति-वायुभूति-व्यक्त-सुधर्मखामि-मण्डित-मौर्यपुत्र-अकम्पित-अचलभ्राता मेतार्यप्रभासनामानः महावीरजिनैकादशगणधरास्तेषां मध्ये द्वादशमिव ॥ .
त्रयोदशं वाम्बुजबान्धवानां विश्वेषु देवेषु चतुर्दशं वा । रत्लेषु वै पञ्चदशं कलासु शरत्सुधांशोरिव पोडशं वा ॥ १७१॥
वा पुनरम्बुजबान्धवानांम् । धाता-अर्यमा-मित्र-वरुण-ईश-भग-इन्द्र-विवखत्पूषा-पर्जन्य-त्वष्टा-विष्णु इति द्वादशसंख्यानामकाणां मध्ये त्रयोदशं भास्करमिव । प्रतापत्वात् । वैश्वदेवेषु मध्ये । 'विश्वदेवात्रयोदश' इति काव्यकल्पलतायाम् , संख्यानाममालायां च । चतुर्दशं चतुर्दशसंख्याकमिव । दिव्यरूपत्वात् । वा पुनश्चतुर्दशसु लक्ष्मी-कोस्तुभ-पारिजात-सुरा-धन्वन्तरि-चन्द्रमा:-कामधेनु-ऐरावण-अप्सरा:-उच्चैःश्रवाःपीयूष-शाधिनु:-पाश्चजन्यशङ्खः-कालकूटविषाभिधानां चतुर्दशप्रमाणानां रत्नानां