SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ ६१८ काव्यमाला। विहुपखिवंशविशुद्ध । पुण्यविना न विपामिह करिधणुहोघरिभज ॥ इति सूक्ते । तथा 'शश्वद्वाणद्वितीयेन नमदाकारधारिणा । धनुषेव गुणान्येन निःशेषो रञ्जितो जनः॥' इति चम्पूकथायामपि । किं कृत्वा । मिथः परस्परं विरुध्येते इत्येवंशीली धर्मों खभावी ययोः। 'धर्मो यमोपमापुण्यखभावाचारधन्वसु । संसर्गेऽहत्यहिंसादौ न्यायोपनिषदोरपि॥' इत्यनेकार्थः। तथा हिंसा निर्मन्तुजन्तुव्यापादनं तथा दया जगजीवानां स्वप्राणवद्रक्षणं ते निर्दिशती प्ररूपयति खीयं यवनजातिसंवन्धि तथा तदीयं सूरिशासनसंबन्धि च उभे शास्त्रे अधिगत्य विदित्वा । पुनरपरार्थान्तरे । पुनद्वितीयवारमुच्यते । वा इति. पुनःशब्दार्थः । क्षीराम्भसोर्दुग्धजलयोर्हस सितच्छदमिव तयोहिँसादयाशास्त्रयोविवे. कारम् इदं सम्यक्प्ररूपणमिदमसमीचीनं प्ररूपणं च, अयं स्वर्गापवर्गसाधकः पन्याः अयं च दुर्गदुर्गतिमार्गः, इयं च नि:स्पृहाणामुक्तिः एषा च रसनादिरसलम्पटानामुक्तिरित्यादि विवेचनकर्तारं तं वशीन्द्रं जितेन्द्रियाणां पुरंदरं च अधिगत्य विज्ञाय मनसि निश्चित्य ॥ अथ खमतानुशिष्टिपृच्छापैगम्बरैनः समयेषु सूरे पुरातनैाहृतमेतदास्ते । निक्षिप्यते न्यास इव क्षमायां यमातिथिर्यो यवनस्य वंश्यः ॥१३७॥ खुदाहृयश्रीपरमेश्वरस्यास्थानी स्थितस्याधिपतेरिवोर्व्याः । उत्थाय पृथ्व्याः परिवर्तकाले गन्ता समग्रोऽपि जनः पुरस्तात्॥१३८॥ हे सूरे, नोऽस्माकं पुरातनैः प्राचीनैः पैगम्बरैः । केचनास्मन्मार्गप्रवर्तकाः विशिष्टसिद्धिबुद्धिभाजो महापुरुषा अभूवन् , तेऽस्मन्मते पैगम्बर इति संज्ञकाः प्रोच्यन्ते । तैखत्कृतेषु समयेषु शास्त्रेषु मध्ये एतन्मया श्रीमत्पुरो निवेद्यमानं व्याहृतं भाषित. मास्ते । एतत्किम् । यः कश्चन यमस्य कृतान्तस्य अतिथिः प्राघुणकः । मृत इत्यर्थः । यवनस्य । जातावेकवचनम् । तुरुष्कस्य वंश्यो गोत्रजन्मा तुरुको न्यासो निःक्षेप इव स्थापनिके च क्षमायां भूमध्ये निक्षिप्यते स्थाप्यते । स क्षोणीनिक्षिप्तः समग्रः समस्तो. ऽपि यवनवंश्यः तुरुष्कजातीयः परिवर्तकाले कल्पान्तकाले पृथ्व्या भूगर्भादुत्थाय बहिनिगेत्य खखस्वरूपेण खुदा इत्यस्मत्परंपरायां नाम यस्य तादृशस्य श्रिया समग्रलक्ष्म्या युक्तस्य परमेश्वरस्य समप्रहिन्दुवगायमानस्य जगदीश्वरस्य पुरस्तादग्रे गन्ता गमि. ष्यति । किंभूतस्य खुदावयश्रीपरमेश्वरस्य । आस्थानी स्वास्थानसभामागत्य स्थितस्य उपविष्टस्य । कस्येव । अधिपतेरिव सभामासीनस्य उर्ध्या भूमे तुर्नृपस्याग्रे समस्तोऽपि जनः समायाति खखन्यायनिर्मापणार्थम् ॥ आदर्शिकायामिव पुण्यपापे संक्राम्य संशुद्धनिजोपलब्धौ। विधास्यते साधु स तत्र तस्य न्यायं निरस्य स्वपरानुरोधम् ॥ १३९ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy