________________
१२ सर्गः
हीरसौभाग्यम् ।
देशं भूभागमलंकरोति स्म भूषयामास । इत्यमुना प्रकारेण वीक्षितुं विलोकयितुं चेतसि खमानसे हल्लेखवानुकण्ठाकलित इव । इति किम् । गौरवेण माहात्म्येन गुरुतया वा कृत्वा अहमधिको गिरिर्वाभ्यधिकोऽस्ति । यद्यपि परप्रशमरससुधासमुद्रमध्यनिमग्नमनसां कदाचिदप्याशये लेशमात्रमप्यनुत्सुकता स्यात् , तन्महात्ममौलीनां तेषां सूरीणां खप्नेऽपि नायमभिप्रायः प्रादुर्भवेत् । किंतु केवलं कवेरियं कल्पनामात्रोत्प्रेक्षेति । अथ वा छाग्रस्थ्यात्कदाचिदुत्कलिकालेशः संभवत्येव गौतमादीनामपि शक्रादिकृतनाटकावलोकने ।
अर्बुदाधित्यकामप्रविभाजिनीं सूरिसिंहः समारोढुमारब्धवान् । किं व्यवस्यञ्जगन्मूर्धसंस्थायिनीमुद्विवक्षुर्महानन्दसीमन्तिनीम् ॥ ७ ॥ सूरिसिंहः अभ्र आकाशे विभ्राजते इत्येवंशीलाम् । अम्बरचुम्बिनीमित्यर्थः । अथ वा अधैर्मेधैः कृत्वा शोभनशीलाम् । 'गिरौ तिष्ठन्ति वारिदाः' इत्युक्तः । अर्बुदस्य हिमाद्रिनग्दनशैलस्याधित्यकामूलभूमेकां समारोढुं सम्यकप्रकारेण चढितुमारब्धवान् प्रारम्भते स्म । सिंहस्य तु भूधराधित्यकाध्यारोहणं युक्तमेव । उत्प्रेक्ष्यते-जगतां त्रयाणां भुवनानां मूनिं मस्तके संस्थायिनी जगत्रयोपरि संतिष्ठते निवसनशीला इत्येवंशीला महानन्दो मुक्तिरेव सीमन्तिनी प्रौढकुमारिकामुद्विवक्षुरुद्वोढुमिच्छुः परिणेतुकामः सन् व्यवस्यन् व्यवसायमुद्यमं कुर्वाण इव ॥ तद्गुणश्रेणिनिर्वर्णनानन्दितो वातपूर्णीभवत्कीचकानां कणैः । अदिरभ्यागतस्येव तस्यान्तिकागामिनः प्रीतिमान्पृच्छति खागतम् ७५
प्रीतिः स्नेहः प्रमोदो वा विद्यते यस्य तादृशोऽद्रिरर्बुदाचल: अन्तिके खसमीपे : आगच्छति आयातीत्येवंशीलस्य तस्य सूरेः वातेन वायुना पूर्णीभवतामन्तःपूर्यमा
मानां कीचकानां सच्छिद्रवंशानां वणैर्निःखानैः। ‘स कीचकैर्मारुतपूर्णरन्धैः कूजद्भिरापादितवंशकृत्यम्' इति रघौ । खागतं सुखेनागमना दिवाः पृच्छति प्रश्नयतीव । कस्येवाअभ्यागतस्येव।यथा खसमीपे समेत स्य प्रियप्राघूर्णिकस्य स्नेहकलितः खाजन्यात्प्रमो. दकलितः प्रियत्वात्खागतं पृच्छत्यनुयुनक्ति । किंभूतः अद्रिः। तस्य हीरसूरेर्गुणानां श्रेणेनिवर्णनाद्दर्शनादानन्दितः प्रहृष्टमानसो जातः ॥
लोलरोलम्बकोलाहलप्रस्तुतस्फीतकीर्तिस्तवामोदमेदस्विनी। यत्र सस्यैर्नताङ्गी लताविग्रहावाकिरत्कुञ्जदेवी प्रसूनैः प्रभुम् ॥ ७६ ॥ यत्रावुदगिरैः कुञ्जदेवी । जातावेकवचनम् । वनदेवता प्रसूनैः प्रचलपवनप्रसरप्र. पतत्कुसुमोत्करैः कृत्वा तं हीरसूरिमवाकिरत् वर्धापयति स्म । 'अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः' इति रघौ । किंभूता कुञ्जदेवी । लोला मकरन्दपानकृते चपला ये रोलम्बा मधुकरास्तेषां कोलाहल: गुआरूपः कलकलस्तेन प्रस्तुताः प्रारब्धाः