________________
१० सर्गः] हीरसौभाग्यम् ।
४५५ शोऽप्यंशोऽपि नावापि न प्राप्तः । महाराजा अपि यत्प्रतिपक्षतया परिभवं प्राप्य सर्व राज्यं जनपदपुरप्रामद्रविणादि निर्गम्य द्रमकीभूय वनेचरा इव कान्तारान्तरचारिणो बभूवुः । अतस्तपखिनीभिस्तद्वनिताभिः कुतः सुखांशोऽपि प्राप्यत इत्यर्थः ॥
मेरुगिरिष्विव गभस्तिरिव ग्रहेषु .
बहिर्मुखेष्विव वृषा प्रमुखो नृपेषु । आक्रम्य चक्रिवदसौ क्षितिशकचक्र
__शास्ति स्म साहिरखिलां चतुरब्धिकाञ्चीम् ॥ ६१ ॥ .. असौ साहिरकवरः अखिला समप्रामपि चत्वारोऽम्बुधयः समुद्राः काञ्ची मेखला यस्यास्तादृशी पृथ्वीम् । यद्यप्युत्तरस्यां चक्रिसाध्यस्य भरतक्षेत्रस्य पर्यन्तो हिमवगिरिः तथापि कविसमयानुसार्यदो वचः । तथा च रघुवंशे–'पंयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोवींम्' इति । तथा च नैषधे दमयन्तीखयंवरसमागमे भूपतीनाम् - 'रम्येषु हर्येषु निवेशनेन सपर्यया कुण्डिननाकनाथः । प्रियोक्तिदानादरनम्रताभिरुपाचरचार स राजचक्रम् ॥ चतुःसमुद्रीपरिखे नृपाणामन्तःपुरे वासितकीर्तिदारे । दानं दयासूनृतमातिथेयी चतुष्टयीरक्षणसौविदल्लाः ॥' इति । शास्ति पालयते । किं कृत्वा । चक्रिवत् चक्रवर्तिवत् क्षितिशक्राणां मूर्धाभिषिकानां महानृपाणां चक्रं वृन्दमाक्रम्य खसेवकीकृत् । असौ किंभूतः । गिरिषु सर्वपर्वतेषु मेरुः सुवर्णाचल इव । यथा ग्रहेषु मङ्गलप्रभृतिष्वष्टाशीतिसंख्येषु गभस्तिर्भास्कर इव । प्रहपतित्वात् । 'प्रहाधिनीगो ग्रुपतिर्विकर्तनः' इति हैम्याम् । यथा बहिर्मुखेषु वृन्दारकेषु वृषा पुरंदर इव । तथा नृपेषु समस्तभूपतिषु प्रमुखो मुख्यः ॥ इत्यकब्बरवर्णनम् ॥
श्रीआगरापुरमुपेत्य कियन्ति वर्षा
___ण्यम्भोधिनेमिविधुना वसतिर्वितेने । . भूकश्यपेन मथुरामिव हेमपद्म
निष्पातिपौष्पकपिशार्कसुताकलापाम् ॥ १२ ॥ __अम्भोधिनेमेः समुद्रकाश्च्या विधुना सुधाकरेणाकब्बरेण पातिसाहिना दिल्लीनगरात 'श्रिया विविधलक्ष्म्या कलिताम् आगरा इत्यभिधानं यस्यास्तादृशीं पुरी नगरमुपेत्यागत्य कियन्ति कतिचिद्वर्षाणि यावत्स्थितिः वसतिर्वितेने विहिता । स्थित इत्यर्थः । केनेव । भूकश्यपेनेव । यथा वसुदेवेन शौर्यपुरान्मथुरामागत्य कियन्ति हायनानि वसतिर्वितन्यते स्म । 'वसुदेवो भूकश्यपो दन्दुरानकदुन्दुभिः' इति हैम्याम् । किंभूतां पुरम् । हेमपद्मानां जाम्बूनदारविन्दानां निष्पातिभिनितरां पतनशीलैरय वा काश्चननीरजेभ्यो गलद्भिः । 'पशुपतिजटाजूट इव विकसितकनकमलकुवलयोच्छलितरजःपुनपिञ्जरितराजहंसावतंसया' इति चम्पुकथायां हेमपद्मानां सद्भाव इति । पौष्पैः परागैः कपिशा पिङ्गीकृतपया यार्कसुता भानुनन्दना सैव कलाप: कलधौतमेखला यस्यां सा ताम् ॥