________________
४१८
काव्यमाला। स प्रसिद्धः मूरिः तत्र गन्धारनगरे प्रावृषि वर्षाकाले वार्षिकचतुर्मास्यां तस्थौ ति. ष्ठति स्म । क इव । मधुपरिपन्थीव । यथा प्रावृट्समये दुग्धपयोधौ क्षीरसमुद्रे मधु. नानो दैत्यस्य परिपन्थी शत्रुर्नारायणः तिष्ठति । किंभूते गन्धारपुरे । अमराणां देवानां पुर्या नगर्या अमरावत्याः खातिशायिताभ्यधिकवैभवभरैः कृता विहिता लजा मन्दाक्षं येन । पुनः किंभूते । बलिगृहं नागलोकं विजेतुं विशेषेण खविभवाधिक्येन पराभवितुं सज्जे सज्जीभूते ॥ इति गन्धारनगरे हीरसूरेः स्थितिः ॥
जीविकामिव नभोम्बुपावलेः प्रावृषं पुनरवेत्य पत्तने ।
हीरसूरिपुरुहूतशासनात्तस्थिवान्विजयसेनसूरिराट् ॥ १५३ ॥ . विजयसेन इति नाम यस्य तादृशः सूरीणां राद राजा हीरसूरिपुरुहूतस्य हीरविजयसूरिशकस्य शासनादादेशात्पुनरपरार्थे पत्तने अणहिल्लवाटकनगरे तस्थिवान् स्थितः । . किं कृत्वा । प्रावृषं वर्षासमयमुपेतमवेत्य ज्ञात्वा । प्रावृषं कामिव । नभोम्बुपानां चातकानामावले: पतेः जीविका जीवनवृत्तिमिव ॥
प्रीणन्प्राणिनभोम्बुपान्प्रविदधदुर्वादिनां दुर्दिनं .
बोधाङ्करकरम्बितां विरजसं कुर्वश्च चित्तक्षितिम् ।। आनन्दं ददते स्म विस्मयकरी व्याहारधारां किर
न्भूमौ सुरिपुरंदरो जलधरो जम्भारिमार्गे पुनः ॥ १५४ ॥ भूमौ महीमण्डले सूरिपुरंदरो हीरविजयसूरीन्द्रः अथ च सूरिरेव पुरंदरो मेघः । यदुक्तम्-‘एक एव खगो मानी चिरं जीवतु चातकः । पिपासितो वा म्रियते याचते वा पुरंदरम् ॥' इति । पुनर्जम्भारिमार्गे शक्रपद्धती आकाशे । यथा देवमार्गस्तथा देवे. न्द्रमार्गोऽपि । तथा 'येनामुना बहुविगाढसुरेश्वरा धू राज्याभिषेकविकसन्महसा बभूवे' इति नैषधेऽपि । जलधरो मेघ आनन्दं जनानां प्रमोदं ददते स्म । 'दद दाने' भ्वादिरात्म. नेपदी च । किं कुर्वन् । प्राणिनो जन्तव एव नभोम्बुपा वप्पीहास्तान् प्रीणन् तर्पयन् तृप्तिमुत्पादयन् तेषाम् । पुनः किंभूतः । दुर्वादिनां परवा दिनां मिथ्यादृशां दुर्दिनं दुष्टदिवसं पराजयगोचरीकृतत्वान्मेघान्धकारं च प्रविदधत् प्रकर्षेण कुर्वन् । पुनः किंभूतः । बोधस्तत्त्वज्ञानं सम्यक्त्वं वा तदेवाङ्कुरः प्ररोहः । अथ वा बहुवचनम् । बहुजनापेक्षया तत्त्वज्ञानानि सम्यक्त्वानि च त एवाङ्करास्तैः करम्बितां व्याप्तामत एव विरजसं विगतरजस्कां पापधूलीभ्यां रहितां चित्तक्षितिं मनोमेदिनी कुर्वन् सृजन् । पुनः किंभूतः । विश्वेषां जगजनानां विस्मयकरीमाश्चर्योत्पादिकाम् । व्याहारा एव वाग्विलासा एव धाराममृतवृष्टिं किरन्विस्तारयन् ॥
भवसलिलनिधेरिवैकसेतुं विधिमवलम्ब्य तदागमप्रणीतम् । घनसमयदिनान्दिनेश्वरश्रीर्गमयामास मुनीश्वरः क्रमेण ॥ १५५ ।।