SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४२० काव्यमाला। व्रतं जिघृक्षुः सोऽकासीद्धीरसूरेः समागमम् । श्रीसुव्रतजिनस्येव कार्तिकः श्रेष्ठिपुङ्गवः ॥ १२१ ॥ स मेघजीऋषिः व्रतं प्रव्रज्यां जिघृक्षुः गृहीतुमिच्छुः सन् हीरसूरहीरविजयसूरीश्वरस्य समागममकमिपुरे पादावधारणं समागमनमकासीत् वाञ्छति स्म । क इव । कार्तिक इव । यथा श्रेष्ठिनां श्रीदेवताप्रतिमाङ्कितवद्धशिरःसुवर्णपट्टानां नगराधिकारिमुख्यानां मध्ये पुङ्गवः प्रधानः कार्तिकनामा श्रेष्ठी सुव्रतजिनस्य श्रीमुनिसुव्रतस्वामिनः आगमनं काङ्कति स्म ॥ विज्ञाय हीरसूरीन्दुराशयं मेघजीमुनेः। आगादहम्मदाबादे माकन्दे कीरवत्क्रमात् ॥ १२२॥ . हीरसूरीन्दुः हीरविजयसूरिशर्वरीसार्वभौमः क्रमाद्रामानुग्रामादिविहारस्य परिपाट्या अहम्मदाबादे गुर्जरमण्डल विपुलाखण्डल निवासस्थानत्वेन राजनगरे आगात् आगच्छति स्म । स्वयमागत्य अकमिपुरे समवस्त इत्यर्थः । किंवत् । कीरवत् । यथा माकन्दे सहकारमहीरुहे शुकः समेति । किं कृत्वा आगतः । मेघजीमुनेराशयं खपाचे संयमग्रहणाभिप्रायं विज्ञाय ज्ञात्वा स्वतः परतो वा अवसाय ॥ इति हीरविजयसूरेरकमिपुरीगमनम् ॥ प्राच्यामिव प्रतीच्यां च महोऽभ्यधिकमावहन् । परोलक्षान्दधत्ताान्गृह्णन्राज्ञां श्रियं पुनः ॥ १२३ ॥ सैंहिकेयाञ्जयशौर्याद्योऽजैषीत्पूषणं श्रिया.। ... स गुर्जरेप्वथागच्छत्साहिः श्रीमदकब्बरः ॥१२४॥ (युग्मम्) अथास्मिन्व्यतिकरे सकलवसुधावलयप्रसिद्धः श्रीमाननेकजनपदनायकाधिपत्याद्वै. तलक्ष्या लक्षितः साहिः पातिसाहिः गुर्जरेषु-आगच्छत्समागतः । स कः । योऽकबरसाहिः श्रिया वैभवेन कृत्वा पूषणं सहस्रकिरणमजैषीजयति स्म पराबभूव । 'नमसितुमना यन्नाम स्यान संप्रति पूषणम्' इति नैषधे । किं कुर्वन् । प्राच्या पूर्वस्यां दिशि इव प्रतीच्या पश्चिमायामप्याशायामभ्यधिकमतिशायितमं प्रतिपक्षपक्षलक्षदुःसहं स्वमहो निजप्रतापमावहन् आकलयन् । पुनः किंभूतः । लक्षात्परे परोलमा लक्षशस्ता. ान् जात्यतुरङ्गमान् अर्थादश्ववारान् दधद्धारयन् । कटके कति वाजिनः सन्ति लक्षं द्विलक्षी त्रिलक्षी वा इति लोकभाषेव वर्तते । पर तावन्तोऽश्ववारा एव ज्ञेया इत्युक्तः । पुनः किं कुर्वन् । राज्ञामपरापरपृथ्वीपालानां श्रियं संपदं देशनगरप्रामादिविभूति गु १. पाणिनीयमते तु 'नाज्झली' इति. सूत्रस्थ 'पारस्करादित्वात्सुट्' इति, केयटा. नुसारेण सुट एव संभवे तल परादित्वेन पदान्तवाभावाद्वत्वोत्वयोरप्राप्तौ 'परस्लक्षान्' इति भवेन्.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy