________________
४०४
काव्यमाला।
णामष्टकर्मणामष्टादशदोषाणां वा द्वेष्याणां प्रतिभटानां जिगीषया जेतुमिच्छया । जैत्रं शानवगोत्रमात्रजयनशीलं तन्त्रमुपायमर्थसाधकमिव । 'तत्रं सिद्धान्ते राष्ट्रे च परिच्छन्दप्रधानयोः । अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छदे ॥ श्रुतिशाखान्तरे शास्त्रे करणे अर्थसाधके । कर्तव्या तत्रोक्तिः' इत्यनेकार्थः ॥
उपभुज्य प्रियां प्राची वज्रिणा व्रजता दिवम् ।
व्युत्सृष्टमिव ताम्बूलं शोणिमा प्रातरुद्ययौ ॥ १६ ॥ . प्रातः प्रभातकाले शोणिमा प्रभातसंध्याराग उद्ययौ प्रकटीबभूव । उत्प्रेक्ष्यतेप्राची पूर्वदिशं प्रियां खजायाम् । 'कौशिकः पूर्व दिग्देवाप्सरःस्वर्गशचीपतिः' इति हैम्याम् । पूर्वदिक्पतित्वेन उपभुज्य नक्कं भुक्त्वा। 'निजमुखमितः मेरे धत्ते हरेमहिषी हरित्' इति नैषधे । दिवं खवाससदनं त्रिदिवं व्रजता गच्छता वज्रिणा शक्रेण व्यु. सृष्टं नीरसत्वेनात्ममुखात्त्यक्तं ताम्बूलं सचूर्णखदिरपूगनागवल्लीदलचर्वणपिण्डमिव ॥
प्रातःसंध्या व्यभावहिहेतिर्मुक्ता विवखता।
हन्तुं महाहवोन्मादिमन्देहानिव कोपतः ॥ १७ ॥ प्रातः प्रत्यूषसंबन्धिनी संध्या प्रभातसमयप्रादुर्भूतशोणिमा व्यभाइसंध्यारागो भाति स्म । उत्प्रेक्ष्यते-महति प्रौढे प्रबले आहवे संग्रामे उन्माद्यन्ति उन्मत्ता भवन्ति इत्येवंशीला ये मन्देहा नाम मार्तण्डे इति यक्षभूतराक्षसविशेषाः कोपतः क्रोधातिरेकात्तान् स्वप्रत्यनीकान् हन्तुं व्यापादयितुं भस्मसात्कर्तुं विवखता भास्वता मुक्का तान्प्रति प्रहिता क्षिप्ता वह्निहेति: कार्शानवं शस्त्रमिव । 'इह हि समये मन्देहेषु व्रजन्त्युदवज्रताम्' इति नैषधे । तथा 'तिस्रः कोट्योऽर्धकोटी च मन्देहा नाम राक्षसाः । उदयन्तं सहस्रांशुमभियुध्यन्ति ते सदा ॥' इति नैषधवृत्ती ॥
संध्यारागारुणं जैनं पदं प्रातळराजत । ।
अपूजि निर्जरैर्भक्तिप्रद्वैः किं कुङ्कुमद्रवैः ॥ ५८ ॥ - जिनोऽर्हन् विष्णुश्च तस्येदं जैनं तादृक्पदं विष्णुपदमाकाशं प्रातः प्रभाते संध्यारुणं संध्यारागेण कृत्वा रक्तीभूतं व्यराजत विराजते स्म । उत्प्रेक्ष्यते- भत्त्या सेवाशत्या कृत्वा प्रबैर्ननैर्नमनशीलैर्भूतैर्निर्जरैः सुपर्वभिः कुङ्कमैघुसणपङ्क्वैरपूजि किं पूजितमभ्यर्चित मिव विलिप्तमिव वा ॥
प्रातर्दिग्दन्तिनां गङ्गां बजतां जलकेलये।
जज्ञे गण्डगलद्विन्दुवृन्दैव्योमारुणं किमु ॥ ५९॥ व्योमाकाशमहणं संध्योल्लसद्रागेण कृत्वा रक्तं जज्ञे जातम् । शोपीबभूवेत्यर्थः । उत्प्रेक्ष्यते-प्रातर्दिनमुखे जलकेलये सलिले क्रीडाकरणार्थ गङ्गामम्बरजम्बालिनी प्रति बजतां गच्छतां दिग्दन्तिनां हरित्कुञ्जराणां गण्डेभ्यः कपोलपालिभ्यो गलद्भिनिःसरद्भिः