________________
९ सर्गः हीरसौभाग्यम् ।
आगामिनो गवां पत्युः प्रातः सेनापतेः पुरः ।
कांदिशीका इवानश्यन्नन्धकारविरोधिनः ॥ ४५ ॥ आगमिष्यतीत्येवंशीलस्य आगामिनो गगनमण्डले समागन्तुकस्य गवां किरणानां भूमीनां च पत्युः स्वामिनः सूर्यस्य पार्थिवस्य प्रातः प्रभाताभिधानस्य दिनाननरूपस्य वा सेनापतेरनी किनीनायकस्य पुरः पुरस्तादने । उत्प्रेक्ष्यते-कांदिशीका भयद्रुता इव । अन्धकारविरोधिनः संतमससंपन्नसंदोहा अनश्यन्पलायांचक्रिरे। 'मित्रो ध्वान्तारातिरब्जांशुहस्तः' इति हैम्याम् । एकस्य शत्रुत्वे द्वावपि परस्परं शात्रवौ भवतः इति ॥
गह्वरे भूभृतां गुप्तं तामसास्तापसा इव ।
कृशाः किमु तपस्यन्ति पुनरभ्युदयाशया ॥ ४६॥ तमसां समूहास्तामसाः । अत्र समूहार्थेऽण् । तिमिरप्रकराः कोशिका वा । 'तामसास्तिग्मरोचिषः' इति वीतरागस्तवे। कृशाः परिपन्थिपाथोजिनीपतिनिपतदृढतरकर. निकरप्रसभप्रहारजर्जरीभवद्र्घनोद्भवद्भरिचिन्तातिशयवशतो दुर्वलीभूताः सन्तः । उत्प्रेक्ष्यते--भूभृतां धरणीधराणां गहरे महत्क्रन्दरे कोटरे किमु तपस्यन्ति तीव्रतमं मुक्तानपानं तपःकष्टं कुर्वन्तीव । कथम् । गुप्तं छन्नं यथा स्यात्तथा केनाप्यज्ञातम् । कया। पुनर्द्वितीयवारमभ्युदयस्य चन्द्रचण्डरुचिप्रदीपप्रमुखद्विषत्पराभावुकविषयाद्वैतस्फूर्तिमत्तया आशया स्पृहया वाञ्छया । के इव । तापसा इव । यथा परिव्राजकाः समग्रशात्रवक्षत्रगोत्रचित्रासनकालम्भविष्णुनृपादिपदवीकामनया तपस्तन्वते॥ इत्यन्धकारगमनम् ॥ अथ विभातप्राय
विद्राणोत्पलक्क्षीणशुक्रा भ्रश्यत्पयोधरा । ____ म्लानास्येन्दुस्त्यक्ततारमुक्ता वृद्धेव शर्वरी ॥ ४७ ॥ शर्वरी रात्रिर्बद्धव जरती स्त्रीवासीत् । किंभूता निशा वृद्धा च । विद्राणे संकुचिते निमीलिते गते वा उत्पलानि कुवलयानि एव तत्तुल्ये च दृशौ नयने यस्याः । पुनः किभूता । क्षीणोऽस्त मितप्रायः। विभातेऽपि कदाचित् शुको निरीक्ष्यते। ततोऽस्तमितप्रायः अस्त मितो वादृग्गोचरीभूतः शुक्र: ग्रहविशेषो यस्याः । पक्षे । गर्भाधानाभावात्क्षीणं विनटं शुक्रं वीर्य यस्याम् । पुन: किंभूता । अश्यन्तोऽविरलीभवन्तः । पाश्चात्यरात्री प्रायो वर्दलानि भवन्ति सूर्योदये च यान्ति । अत एव चम्पूकथायां प्रातवर्णने प्रोक्तं सूर्यविशेषणम् –'करपरामृष्टपयोधरे' इति । पयोधरा मेघा अभ्ररूपा यस्याम् । पक्षे । भ्रश्यन्तावधःपतन्ती पयोधरौ स्तनौ यस्याः । पुनः किंभूता । म्लानो विच्छायीभूतो गत चन्द्रिकत्वादद्धत्वाच आस्येन्दवदनसदृशः वक्रमेव चन्द्रो यस्याः । पुनः किंभता । वक्ता उज्झितास्तारा एव उज्ज्वला वा मुक्ता मुक्ताफलानि यया । प्रायो वृद्धानां भूषणपरिधानं शोभावन दृश्यते । यदुक्तम्-'मा ज्ञातुरिय पल्हाणिइ परकपडइपडप्प । एतन्ने असुहामणां वुटा कानिधडक ॥' इति प्राकृतवाक्यात् ॥