SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । किरणाञ्शार्वरीसार्वभौमः' इति नाटकग्रन्थे । शरदा घनात्ययेन विनिद्रीकता जलध. रधारावधारणेन निर्मलीकृत्य विस्तारिता याश्चन्द्रिकाश्चन्द्रगोलिकास्ताभिः कृत्वा दीप्यते॥ स्मितश्रियामिश्रितदन्तकान्तिश्चकास्ति गीर्वाणमृगेक्षणायाः। बन्दीकृता चन्द्रमसं विजित्य ज्योल्लास्य दारा वदनेन विद्मः॥१०॥ गीर्वाणस्य अमोघसदसद्वचनप्रपश्चनाराचस्य देवस्य मृगेक्षणाया हरिणलोचनायाः त्रियः शासनदेवतायाः स्मितस्य कथंचिद्विनोदावसररसविनिर्मितहसितस्य त्रिया श्वे. तिमलक्ष्म्या मिश्रिता करम्बिता व्याप्ता दन्तानां दशनानां कान्तिीप्तिश्चकास्ति दीप्यते । तत्र वयमेवं विद्मो जानीमो वितकै वा कुर्मः उत्प्रेक्षामहे वा । वदनेन देवतामुखेन अर्थानिजजगजित्वरवैभवेन चन्द्रमसं कुमुदबान्धवं विजित्य पराभूयास्य चन्द्रमसः दारा जाया ज्योत्स्ना कौमुदी बन्दीकृता निगृह्य रक्षितेव । 'विद्म इत्युत्प्रेक्षाविष• . येऽपि भवेत्' इति काव्यकल्पलतायाम् ॥ इति सस्मितदन्तकान्तिः ॥ मरुन्मृगाक्षीवदनाब्जदन्तैस्तारेशतारैर्विजितैर्विभूत्या । आलोच्यते तद्विजिगीषयेव संभूय तीरेऽम्बरनिर्झरिण्याः ॥ १०६ ॥ तारा ज्योतींषि तेषामीशस्तारेशश्चन्द्रः । तथा तारा उपलक्षणात्सर्वेऽपि ग्रहनक्षत्रतारकास्तैः संभूय एकत्र मिलित्वा अम्बरनिर्झरिण्या गगनतरङ्गिण्याः । आकाशगङ्गाया इत्यर्थः । तीरे रोधसि तटप्रदेशे। उत्प्रेक्ष्यते-आलोच्यते मन्यते बिचार इव विधीयते। कया। तद्विजिगीषया। तेषां खद्वेष्याणां वदन्तानां विजिगीषा पराबुभूषा अभिभवि. तुमिच्छा तया । अन्यापि निजप्रतिपन्थिपराजयचिकीर्षया एकान्तप्रदेशे मिलित्वा मिथो मन्त्रयन्ति । किम् । तारेशतारैर्मरुन्मृगाक्ष्या सुरहरिणचक्षुषा देवतया वदनाब्जेन खमुखकमलेन तथा दन्तैर्दशनैश्च विभूत्या तेषामद्वैतलक्ष्म्या कृत्वा विजितैः पराभूतैः ॥ अजय्यवीर्य मुखपद्ममस्याः श्रिया जयन्तं खमवेत्य राज्ञा । संधि विधातुं प्रहिताः प्रधाना द्विजाः समं तेन किमुल्लसन्ति ॥१०७॥ द्विजा देवीदशना उल्लसन्ति दीप्यन्ते । किंभूताः । प्रधानाः प्रकृष्टलक्षणोपेताः । उत्प्रेक्ष्यदे-राज्ञा चन्द्रेण नृपेण च तेन खजैत्रेण मुखपद्मन समं संधि परस्पर मेलं प्रीतिं वा विधातुं प्रधानाः सचिवा द्विजाः खपारिपार्श्वका ब्राह्मणाः पुरोहितादयः प्रहिताः प्रेषिता इव । किं कृत्वा । अजय्यं जेतुमशक्यं केनापि स्पर्धिना विरोधिना कदापि कथमपि षड्गुणैस्तिसभिः शक्तिभिश्चतुभिरुपायैश्चतसृभिर्बुद्धिभिरपि न जीयते पराभूयते इत्यजय्यं तादृशं वीर्य पराक्रमो यस्य तादृशमस्या देव्या मुखपद्मं वादनारविन्दं खमात्मानं श्रिया लक्ष्म्या कृत्वा जयन्तं पराभवन्तमवेत्य ज्ञात्वा योऽधिकबलो निजनिजिगीषुश्च तेन साथै संधिरेवोचित इति ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy