________________
३५०
काव्यमाला।
शलत्वेन वचनचातुर्ये' इति तद्रुत्तिः । उपान्ते समीपे कलामातृकाद्यारम्भतो लिखि• तगणितादिमाः शकुनरुतपर्यन्ताद्वा सप्ततिकला मानवप्रसिद्धाः । देवानां कलास्तु त एवं विदन्ति नास्माकं वाङ्मनोगोचरा अध्येतुकामस्य पठितुमनसः ।।
संक्रान्तवेणीग्रथितप्रसूनपतिर्बभौ पृष्ठतटे तदीये । संवेशनश्रान्तशयालुकामकृतेऽकेतूली किमु निम्ममध्या ॥ ४९ ॥ तस्या देव्या इदं तदीयं तस्मिन्देवीसंवन्धिनि पृष्ठतटे 'वासउ' इति लोकप्रसिद्ध नाम वपुःप्रान्तप्रदेशे संक्रान्ता प्रतिबिम्बिता वेण्या कबर्या या ग्रथिता गुम्फिता वेणीप्रथनावसरे मध्ये संदृब्धा प्रसूनानां कुसुमानां पतिः श्रेणी बभौ विराजते स्म । उत्प्रेक्ष्यते-संवेशनेन रतिप्रीतिपत्नीभ्यां समं चिरसंभोगेन श्रान्तस्य श्रमं प्राप्तस्यात एव प्रायोभोगिनां शय्या कुसुमान्यास्तीर्यन्ते इति रीतिस्थिती । अर्कतूली शयालोनिद्रा शीलस्य कामस्य मदनस्य कृते कार्याय निम्नं गम्भीरं मध्यमन्तरालं शय्यामध्यवर्ती प्रदेशो यस्यास्तादृशी अर्कतूली अर्कतूलपटलोपचिता प्रसूनशयो वा प्रायो भोगिनां शय्या कुसुमान्यास्तीर्यन्ते इति रीतिस्थिती । अर्कतूलीनामा काचित् शय्याविशेषो वा ॥ इति पृष्ठदेशः ॥
आवर्तविभाजितरङ्गितान्तर्योतिःपयःपूरितनाभिरस्याः । समं वशाभ्यां स्मरसिन्धुरस्य स्वैरं रिरंसोः स्फुरतीव शोणः ॥ ५० ॥
अस्याः शासननाकिनायकाया आवर्तेन भ्रमरकाकृतिविशेषेण, पयसां भ्रमेण वा । 'आवर्तः पयसां भ्रमः' इति हैमीवचनात् । विभ्राजते शोभते इत्येवंशीलं तथा तरङ्गाः कल्लोलाः संजाता अस्मिन्निति तरङ्गितं तादृशमन्तर्मध्यं येषां तादृग्विधानि ज्योतींषि खाभाविकरनस्फुरत्कान्तयस्तान्येव पयांसि सलिलानि तैः पूरिता व्याप्ता नाभिस्तुन्दकूपिका स्फुरति परमां स्फूर्तिमतिलभते। उत्प्रेक्ष्यते-वशाभ्यां रतिप्रीतिनामभार्याभ्यां हस्तिनीभ्यां च । 'वशा नार्या वन्ध्यगव्यां हस्तिन्यां दुहितर्यपि । वेश्यायां च' इत्यने. कार्थः । खैरं स्वेच्छया रिरंसोः रन्तुमिच्छोः जलक्रीडां कर्तुकामस्य वा स्मरसिन्धुरस्य मदोन्मत्तोद्धतत्वान्मदनदन्तिनः कामरूपमहामृगेन्द्रस्य शोणो हद इव । हृदेषु करिणः क्रीडन्त्येव ॥
प्रसारिशोचिर्मकरन्दसान्द्रा परिस्फुरत्कामुकद्दग्द्विरेफा । अनन्यलावण्यजले यदीयनाभिर्बभौ जम्भितपद्मिनीव ॥ ११ ॥ अनन्यमसाधारणं यल्लावण्यं शरीरसौन्दर्य तदेव जलं सलिलं तत्र यस्यास्त्रिदश्या इयं यदीया नाभिस्तुन्दकूपिका जृम्भिता विकसिता या पद्मिनी कमलं तद्वद्वभौ भाति स्म । 'पद्मिनी योषिदन्तरे । अब्जेऽब्जिन्यां सरस्यां च' इलनेकार्थः । किंभूता । प्र. सारि प्रसरणशीलं यत् शोचियोतिस्तदेव मकरन्दो मधुरसस्तेन सान्द्रा स्निग्धा । पुनः किंभूता । परि समन्तात्स्फुरन्तो ये कामुकास्तदभिलाषुकास्तेषां दृशस्तदुपरि निक्षिप्तने