________________
३३२
काव्यमाला।
मुक्ताफलानां भ्रान्ति भ्रम विभ्रतीति मुकात्रान्तिभृतः मौक्तिकप्रमघारेण्यः किरातव. निताः पुलिन्दपुर यः गुआवजांश्चिन्वन्ति आददते ॥
ज्ञायन्ते वसुधासुधाकरगृहा गर्जास्वैः कुम्भिनां
दुग्धाब्धिः प्रतिनादमदुरमिलत्कल्लोलकोलाहलैः । शैलाः कन्दरमन्दिराइविलुठत्कण्ठीरवक्ष्वेडितै
जीते श्वेतकरोदयेऽम्बरसरिड्डिण्डीरपिण्डोपमे ॥ ९२ ॥ अम्बरसरितो गगनापगायाः सिद्धसिन्धोः । भूपीठस्थगडायास्तु प्रादृट्प्रसर नीरवाह. वर्षणप्रकर्षप्रवहत्प्रबलजम्बाल जालाविलीभवजलजम्बालिनीप्लवमिलनात्कदाचित्कालुष्य- . मपि भवत्येव । यदुतम्-'गट्टानीरमपि त्यजन्ति कलुषं ते राजहंसा वयम्' इति । पर नभोनद्यां तु कदाचिदप्याविलीभावो न स्यादेव । तस्मादाकाशगङ्गायाः डिण्डीराणां. फेनानां पिण्डाः समूहाः । 'पिण्डो वन्दे जपापुष्पे गोले चोलेजसिहयोः । कवले च' इत्यनेकार्थः । तेषामुपमा सायं यस्य तादृशे श्वेतकरस्य चन्दस्य उदये जाते सति । बसुधा पथिवो तस्या आहादकारकत्वात्सुधाकराश्चन्द्रा' अतिन्यायिवत्तया सुधासचा उचितातिस्तोकत्वेन अमृतोपमानाः करा राजदेयांशा येषाम् । 'इदं तमुवीतलशीतलातिम्' इति नेपधे । तेषां राज्ञां गृहा आवासाः ते कुम्भिनां मदोदुरसिन्धुराणां गर्जा रवैः कृत्वा ज्ञायन्ते नकं राजकार्यायागतराजसेवकैरवसीयन्ते उपलक्ष्यन्ते वा । तथा प्रतिनादः प्रतिशब्दः कृत्वा मेदुरैः पुद्धि प्राप्तवलीभूतैर्वा मिलतामन्योन्य संगच्छतां संनिहितीभवताम्। वा अथ वा खयमेव प्रादुर्भवतां कलोलानां तरक्षाणो कोलाहलरद्वैतनादस्तु मुलवां कृत्वा दुग्धाब्धिः क्षीरसमुद्रो ज्ञायते । तया कन्दरां गुहा एव मन्दिरालि निवाससदनााने तेषामड़े उत्सई । कन्दरशब्दनिपु लिङ्गानुशासने । यथा 'पिठरप्रतिसरपाअकन्दरा' इति । विल्टतामितस्ततः पाश्व परिवर्तयतां कण्ठीरवाणां मृगेन्द्राणां वेडितैः वेडाशब्दः सिंहनादेः । 'वडा तु सिंहनादोऽथ' इति हम्याम् । कृत्वा शैलाः पर्वता ज्ञायन्ते अवयुध्यन्ते । अवलोककरियध्याहारः । शारदीनसान्द्रचान्दचन्द्रिकया क्षोणीमण्डले धवलीकृते एतैरभिज्ञानैः कृत्वा प्रागुक्ताः पदायाः कथमप्यवयुध्यन्ते बुधैरित्यर्थः ।
दुग्धाम्भोनिधिनिर्जरा इव नराः सर्वेऽपि संजज्ञिरे
खःसिन्धोरधिदेवता इव बमुस्त्रस्यत्कुरङ्गीदृशः । स्फारस्फाटिकस्त्रकोटिघटितेवासीत्पुनर्मेदिनी
क्षुभ्यरक्षीरसमुद्रसान्द्रविभवे जाते शशाङ्कोदये ॥ ९३ ॥ शुभ्यतः हरिणा मन्दरमन्याचलनिर्मथनावसरे क्षोभं प्राप्नुवतः इतस्ततः सडिण्डीर• पिण्डपाण्डरसलिलोच्छलनेनातीव शुभिमभाज: क्षीरसमुद्रस्येव सान्दोऽतिनेहलो बहलीमतो वा विभवो धवलिमत्रीयस्य तादृशे शशाहोदये चन्द्राभ्युगमने जाते सति सर्वे