________________
७ सर्गः]
हीरसौभाग्यम् । अभिकेन निजकामुकेन दिननायकेन साकं भानुमता समं चिरं बहुकालं सकलं वासरं यावद्विनोदैविविधमानसाभिलषितक्रीडारसैः कृत्वा सुरवर्त्मलक्ष्म्या गगनश्रिया अशेषमखिलं वक्षो हृदयस्थलम् । उत्प्रेक्ष्यते-नक्षत्राणामुडूनाम् इति सामान्योक्तिः । यतो हैम्यामपि सर्वेषां नामानि सामान्येनैवोक्तानि न विशेषात् , यथा-'नक्षत्रं तारका ताराज्योतिषी भमुडुग्रहाः । धिष्ण्यमृक्षम्' इति, तथापि उपलक्षणाद्रहनक्षत्रतारकाणां लक्षात्कपटात् श्रमाम्बुभिः बहुविनोदविधानोद्भूतप्रस्वेदसलिलैर्बिन्दवः संजाता अस्मिनिति । खार्थे कः । बिन्दुकितं जलकणकलितं जातम् । 'स्वेदबिन्दुकितनासिकाशिखं तन्मुखं सुखयति स्म नैषधम्' इति नैषधे । किं बभूव संजातमिव ॥
आगन्तुकस्योदयशृङ्गिशृङ्गास्थानीं तमोद्विड्दमनस्य राज्ञः । नभोवितानं किमकारि तारामुक्ताङ्कितं सृष्टिकृतोपरिष्टात् ॥१८॥
सृष्टिकृता जगत्सर्गविधायकेन विधात्रा राज्ञश्चन्द्रस्य पृथिवीपुरंदरस्य उपरिष्टात् मस्तकोपरितनभागे । उत्प्रेक्ष्यते-तारास्तारका उपलक्षणानक्षत्रताराग्रहा एव मुक्ता. फलानि. तैरङ्कितं विचित्ररचनाचारिमाश्चितं नभो गगनतलमेव वितानं चन्द्रोदयः किमकारि निर्मितम् । रचितमिव । राज्ञः किंभूतस्य । शृङ्गिणः पर्वतस्य । पूर्वपर्वतस्येत्यर्थः । शृङ्गं शिखरं तदेवास्थानीमुपवेशनसभामागन्तुकत्य आगमनशीलस्य । पुनः किंभूतस्य । तमांस्येव द्विषन्तः शत्रवस्तेषां दमनस्यान्तकारकस्य । 'अप्यन्तकारिदमनदर्पच्छिन्मथनादयः' इति हैम्याम् ॥
नभोगसारङ्गदृशां रतीशराभस्यवश्यप्रियखेलिनीनाम् । वक्षःस्थहारच्युतमुक्तिकाभिर्नभःस्थली तारकिता किमासीत् ॥ १९ ॥ रतीशराभस्येन तारुण्यवयस्त्वेन यन्मदनौत्सुक्यं यौवनोन्मादेन मदनात्युत्कण्ठाभाक्त्वेन वश्या खायत्तीभूता ये प्रिया वल्लभास्तैः समं स्मरमते वात्स्यायनोक्तविविधविनोदैः खेलन्ति क्रीडन्तीत्येवंशीलास्तादृशीनाम् । 'भीमं कृत्वाङ्कखेलनम्' इति पा. ण्डवचरित्रे । नभसि आकाशे गच्छन्तीति नभोगा देवास्तेषां सारङ्गदृशो मृगलोचनाः स्त्रियो देव्यस्तासां वक्षःसु हृदयस्थलेषु तिष्ठन्तीति वक्षःस्थास्तादृशा हारा मुक्ताकलापास्तेभ्यश्च्युतास्त्रुटित्वा पतिता मुक्तिका मुक्ता एव मुक्तिका मुक्ताफलानि ताभिः कृत्वा । उत्प्रेक्ष्यते-नभःस्थली गगनमण्डली तारकिता तारकाः संजाता अस्यामिति तादृशी तारककलिता किमासीत् बभूवुषीव । 'नक्षत्रभूः क्षत्रकुलप्रसूतेर्युक्तो न भोगैः खलु भोगभाजः' इति चम्पूकथायां नलस्य मेरोरप्याधिक्यवर्णनम् । 'न भोगैः राज्यादिसुखैन युक्तः । पक्षे नभोगैर्देवैः सहितः' इति तटिप्पनके ॥
खर्दण्डदण्डं दधता तमिस्रवासो वसानेन सितेतरश्रि । कपालमालेव धृता विहायःकपालिना वक्षसि तारतारा ॥ ६ ॥