SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 28 श्रीलाभलाभपुरयुङ्मुलताननाम नीवृदयस्य कुसुमाशुगबाणसङ्ख्यम् । षष्ठं तु रक्षणकृते स्वसवेशदेशे, तत्साधुसिन्धुरसना रजनीश्वरस्य ॥१४ । १९४ ।।.. परेऽपि तत्रोपागत्य सङ्घाः स्थानं निजं निजम् । तीर्थानिव विभोः पादानभिवन्ध ययुः क्रमात् ।।१४ । २५८ ॥ ज्ञात्वा शक्तिमितो विराटनगरे गन्तुं प्रभुः स्वामयं श्रीहर्षायवाचकाव निमणिं प्रेषीत्तदाभ्यर्णगम् । स्वीयां मूर्ति भिवापरां सपदि स प्राप्य कमात्तत्पुरं, क्लप्तस्तत्र महामहैविरचयाञ्चके प्रतिष्ठां तत: ॥१४ । २६२॥ . पुरीमयापामिव पञ्चवक्त्रध्वजो जिनेन्द्रः पुनरुन्नताह्वाम् ।। कृत्वा पवित्रां चरणारविन्दैश्चक्रे चतुर्मासकमन्तिमं सः ॥१७ । १२० ।।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy