________________
28
श्रीलाभलाभपुरयुङ्मुलताननाम
नीवृदयस्य कुसुमाशुगबाणसङ्ख्यम् । षष्ठं तु रक्षणकृते स्वसवेशदेशे,
तत्साधुसिन्धुरसना रजनीश्वरस्य ॥१४ । १९४ ।।.. परेऽपि तत्रोपागत्य सङ्घाः स्थानं निजं निजम् । तीर्थानिव विभोः पादानभिवन्ध ययुः क्रमात् ।।१४ । २५८ ॥ ज्ञात्वा शक्तिमितो विराटनगरे गन्तुं प्रभुः स्वामयं श्रीहर्षायवाचकाव निमणिं प्रेषीत्तदाभ्यर्णगम् । स्वीयां मूर्ति भिवापरां सपदि स प्राप्य कमात्तत्पुरं, क्लप्तस्तत्र महामहैविरचयाञ्चके प्रतिष्ठां तत: ॥१४ । २६२॥ . पुरीमयापामिव पञ्चवक्त्रध्वजो जिनेन्द्रः पुनरुन्नताह्वाम् ।। कृत्वा पवित्रां चरणारविन्दैश्चक्रे चतुर्मासकमन्तिमं सः ॥१७ । १२० ।।