SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ त्रुटितश्लोकानां पूर्तिः . हेमाजनिर्यासपिशङ्गितै: सित च्छदैः सदा स्वामिनि ! भान्ति पल्वलाः । क्रौञ्चैरपि क्रेतियते कजाश्रये, प्रवेशकाले किमु तूर्य-निःस्वनैः ॥ २ ॥ १३७ ॥ प्रस्थापितः सिद्धपुरात्पुरोऽपि, . साहेरभिप्रायबुभुत्सया यः । . मिमेल तस्मिन् विमलादिहर्षो पाध्यायसिंहो ग्रहव द्दिवीन्दोः ॥ १३ ॥ ३२ ॥ भट्टारकेन्द्रो नगरादमुष्मादेतं पुनर्वाचकवासवं ततः । सीहादिराजबिमलाहविज्ञोत्तसेनयुक्तं गुरुणेव साक्षात् ॥१३॥३३॥ प्रेषीत्पुरस्तूर्णमपि क्षितीन्द्रं ज्ञातुं तदीयाशयमात्मनाऽसौ । प्रज्ञात्मदर्शप्रतिबिम्ब विश्वपदार्थसाथै स्वमिव प्रधानम् ॥१३॥ ३४॥ शनैः शनैतत्पथि सञ्चरिष्णुः स्वल्पैः समायास्यति वासरैः सः तदुक्त इत्यागममीहमानः स वाचकेन्द्र विससर्ज साहिः ॥१३॥४१॥ ततः क्षितीन्द्रः व्रतिनां व्रतीश्वरं, समीपभाजामभिधाः स्म पृच्छति । परस्पर-तस्य पुरस्त एव ता:, महामणीनामिव तद्विदोऽवदन् ॥१४ । ८३ ॥ १ इदं तु ध्येयं-प्रस्तुतमहाकाव्यस्य हीरसौभाग्यस्य निर्णयसागरसंस्करणे केचन श्लोका अपूर्णा अबोपलभ्यन्ते, अत एव तत्प्रतिबिम्बमुद्रणपद्धत्त्या ( Photo offset printing) मुद्रिते अस्मिन् ग्रन्थेऽपि त अपूर्णा एव । विर्य मुनिराजश्री धुरन्धरविजयादिभिः एतेषां श्लोकानां टीकानुसारेण कृता पूर्तिः अत्र प्रदयते ॥ आद्यम् अङ्क सर्गसूचकं, ततः परं श्लोकसूचकमित्यपि ध्येयम् ।।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy