________________
५ सर्गः]
हीरसौभाग्यम् ।
२०७
नेव । यथा सुमनसां कुसुमानां निकरेण सर्पिषा घृतेन तर्पितो य उत्कट उच्छिखो ना धनंजय वह्निस्तस्य कीला ज्वाला कथं क्षम्यते ॥ इति विमलाया द्वितीयवारं वाक्यानि ॥ कुन्दकुमलजयं सृजतेवाभीशुभिः प्रसृमरैर्दशनानाम् ।
प्रत्यवादि वदतां विदुरेणानेन जामिरिति नीतिमंता सा ॥ ६७ ॥ अनेन कुमारेण जामिर्विमलाभगिनी इति वक्ष्यमाणं प्रत्यवादि प्रत्युत्तरीकृता । प्रत्युत्तरो दत्त इत्यर्थः । अनेन किंभूतेन । वदतां वक्तृणां मध्ये विदुरेण विदग्धेन अतिचतुरेण । पुनः किंभूतेन । नीतिमता न्यायशालिना नययुक्तेन । उत्प्रेक्ष्यते - दशनानां खदन्तानां प्रसृमरैर्विस्तरणशीलैरभीशुभिः किरणैः कृत्वा कुन्दकुमलानां मुचकुन्दकलिकानां पराभवं सृजता कुर्वतेव ॥
वैर्णिनीव विरतिः कृतसङ्गा ध्यानसंततिरसौ हसनीव ।
शान्ततापवरकः किमु जामे शर्मणे शमवतां तुहिनत ॥ ६८ ॥ हे जा, तुहिन हिमसमये शीतकाले शमवतामुपशमिनां मुनीनाममी शर्मणे सुखाय भवन्ति । अमी के तान् प्रतिपादयति - कृतो विहितः सङ्गः सर्वाङ्गानुषो यया तादृशी विरतिः सर्वसङ्गपरित्यागलक्षणा सदापार्श्ववर्तिनी वरवर्णिनीव कान्तेवास्ते । तथा असौ संसारं मुमुक्षुभिरहर्निशं ध्यायमाना ध्यानसंततिः प्रणिधानानामेकाद्यंशैः क्रिययमाणत्वात् परम्परा हसनी अङ्गारशकटीव ध्यानलीलानां न शीतं न तापश्च लगति । तथा शान्तता शमपरिणामः अपवरक इव वर्तते । किमु इवार्थे । गर्भागारः किमु । 'गर्भागारेऽपवारकः' इति हैम्याम् ॥ इति कुमारोक्तं यतिसातकृच्छीत कालकाव्यम् ॥
अङ्गरागमिव सद्गुरुशिक्षा श्रीजिनस्य च विधोरिव सेवा । केलिरब्जसरसीव च योगे प्रीणयन्ति शमिनोऽपि निदाघे ॥ ६९ ॥
हे जामे, एते पदार्था निदाघे ग्रीष्मसमयेऽपि शमिनः शान्तमानसान् मुनीन् प्रीणयन्ति तोषयन्ति । तानेव प्रदर्शयति - एकः सन् शोभनो गुरुर्हिताहितोपदेशकः तस्य शिक्षा स्वर्गापवर्गमार्गैकसाधन विधायिकानुशास्तिः अङ्गरागो विलेपनमिवास्ते । च पुनः श्रीभिश्चतुस्त्रिंशदतिशयलक्ष्मीभिः कलितो जिनो वीतरागस्तस्य विधोश्चन्द्रमस इव . सेवा परिचर्या । च पुनर्योगे यम-नियम - करण प्राणायाम प्रत्याहार-धारणा-ध्यान-समाधिरूपाष्टाङ्गलक्षणे अब्जसरसि कमलकलिततटाके इव के लिर्जलक्रीडा प्रीणातीति शेषः ॥ इति कुमारोक्तं मुनिमनः सुखकृत् ग्रीष्मसमयकाव्यम् ॥
यत्र गीतय इवागमघोषास्ताण्डवा इव पुनर्भवभावाः ।
वारिवाहदिवसाः शमभाजां नित्यमुत्सवमया इव सन्ति ॥ ७० ॥
हे भगिनि वारिवाह दिवसा वर्षाकालवासराः शमभाजां शान्तरसशालिनां श्रमणानां
१. आदर्शपुस्तके त्रुटितोऽयं सार्धश्लोकः स्वकल्पनयास्माभिः संभावितः