SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १५४ काव्यमाला। यो द्रमकजीवः संप्रतिनृपतीभूय इह स्वभुजवलसाधितत्रिखण्डभूमीमण्डले महावि. हारान् उत्तङ्गशृङ्गाङ्गणोल्लिखितगगनतलान् प्रासादानिर्मापयामास शिल्पिभिः कारयति स्म । किंभूतान् । सह पादेन एकेनांशेन पश्चविंशतिसहसमितभागेन वर्तते यत्तादृशं लक्षं शतसहस्राणि येषु तान् । सपादलक्षप्रमितानित्यर्थः । उत्प्रेक्ष्यते । भर्तृतया खामित्वेन भूरेव सुभ्रः भूमीभामिनी तस्याः शातकुम्भानां वर्णानामिमे शातकौम्भास्तान् । हिरण्मयानित्यर्थः । प्रगल्भान् मनोज्ञान् भूषार्थ शोभाकृते विशेषान् तिलकानिव । अथ । वा अतिशयिनोऽलंकारानिव ॥ यः संप्रतिक्षोणिपतिः सपादकोटी पेटीः खयशोनिधीनाम् । स्याद्वादिनां सद्मसु शिल्पिसंधैरचीकरत्पारगतीयमूर्तीः ॥ ४० ॥ यः संप्रति म क्षोणिपतिः राजा शिल्पिना सूत्रधाराणां संधैः समूहैः । 'संघसार्थों : तु देहिनां वृन्दे' इति हैम्याम् । स्याद्वादिनामर्हतां सद्मम गृहेषु खकारितप्रासादेषु . अन्यत्रापि च पारगतानामिमाः पारगतीया मूर्तीः प्रतिमा जिनेन्द्रविम्वानि अचीक. रत् निर्मापयामासिवान् । किंभूताः । सह पादेनकेन पश्चविंशतिलक्षरूपेण अंशेन युक्ताः कोटीः शतलक्षी इति संख्या यासु ताः इति व्युत्पत्त्या बहुत्वम् । अन्यथा तु एकत्वमेव स्यात् । नु इति वितर्के । खस्यात्मनो यशांस्येव निधयः निधनानि सारद्रव्याणि तेषां पेटीमञ्जूषा इव ॥ नक्तं नलिन्यादिगुल्मनामविमानमार्गः प्रभुणा च बेन । खेहप्रियेणेव महेभ्यसूनोरदीवन्तीसुकुमालनामः ॥ ४१ ॥ च पुनर्येनार्यसुहस्तिनाना प्रभुणा सूरिणा अवन्तीसुकुमाल इंति नाम यस्य तादृशस्य महेभ्यसूनोर्व्यवहारिपुत्रस्य नक्तं निशायाः प्रथमे यामे नलिनीतिपदमादौ यस्य तादृशस्य गुल्मनाम्नः एतावता नलिनीगुल्माभिधानस्य विमानस्य मार्गः तपस्याग्रहणपूर्वकं कन्धेरिकाश्मशानकायोत्सर्गघोरपरीषहसहनलक्षण: पन्थाः दर्शितः प्रकाशितः । केनेव । स्नेहनियेणेव । यथा प्रदीपेन नक्तं मार्गः प्रदीत प्रकाश्यते ॥ स्थाने स्ववप्तुस्त्रिदिवं गतस्य व्यधादवन्तीसुकुमालसुनुः । नामा महाकाल इतीह पुण्यपानीयशालामिव सार्वशालाम् ॥ ४२ ॥ इहावन्तीपुरीपरिसरवर्तिकन्थेरिकावनश्मशाने अवन्तीसुकुमालस्य सूनुनन्दनः त्रिदिवं वर्ग गतस्य प्राप्तस्य खवप्नुः निजतातस्य स्थाने नवप्रसूतबुभुक्षितसर्वापत्ययुक्तविकरालगाली सर्वाङ्गभक्षणसमयानशनपूर्वकपरलोकगमनभूमिप्रदेशे महाकाल इति नाम सार्वशालां श्रीमदवन्तीपार्श्वनाथप्रसादं व्यधाच्चकार । अर्थात्सूत्रधारैरकारयदित्यर्थः । उत्प्रेक्ष्यते। पुण्यमेव पानीयं तस्य शालां प्रपामिव । लोकेऽपि पुण्यार्थ पानीयशाला प्रपा कार्यते ॥ इति भार्यमहागिरि-आर्यसुरस्तिमुरीन्द्रौ एकपट्टधरौ ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy