________________
१५२
काव्यमाला।
यथा कृष्णो जलदसमये समुद्रं सेवते । किंभूतं कोशागृहमम्बुराशिम् । प्रवाला विद्रुमा मुक्ता मौक्तिकानि मणयो रत्नानि तेषां माखनश्चास्तायाः शोभा यत्र । चिश्चित्रितरालेख्यीकृतरःसरोभिः सुराङ्गनाभिरथ वा रम्भातिलोत्तमाघृताचीमेनकाउर्वशीप्रमुसाभिः खर्वेदयाभिः तथा खः खर्गस्य द्विरदैरैरावणैरवैरुच्चैःश्रवोभिः ऐरावणस्य उच्चैःश्रवसश्च शतशो रूपनिर्माणादथ वा । द्विरदेन हस्तिमलेन अश्वन उःश्रवसा सर्वेषामपि समुदाये बहुवचनं तैदयं दर्शनार्थम् । पक्ष-हेनकन्दलमुक्ताफलमाणिक्यानां मन्जिमा चारता यत्र तथा श्रीलक्ष्मीस्तथा चित्रा विविधा आश्चर्यकारका वा अप्सरमः श्वेतगनोच:श्रवसी तर्विलोकयितुं योग्यं तेषां तत्रोत्पन्नत्वेन पश्चात्कर्मधारयः । पुनः किंभूतः । घ. ना निविडा छाया वही शोभा यत्र । तथा घना सान्द्रा घनानां मेघानां जलग्रहणागतानां छाया प्रतिच्छायिका सूर्यातपमुक्तप्रदेशः । 'छांहडी' इति लोके प्रनिडा यत्र । 'विभाषा सेनामुराछायाशालानिशानाम् । एतदन्तस्तत्पुरुषो वा क्लीवं स्यात् । 'द्विजसेनं यवसुरु कुड्यच्छायं गोवालं श्वनिशं पक्षे द्विजसेना' इति प्रक्रियाकोमुद्याम् ।।
पण्याङ्गनायाः किलकिञ्चितानि न लेभिरे यस्य हृदि प्रवेशम् । . धनुतः सानुमतः शिलायां पृषत्कपतेः प्रहृतानि यद्वत् ॥ ३३ ॥ पण्याङ्गनायाः कोशावेश्यायाः किलकिश्चितानि प्रमोदगदिततालीवादनगीतादिव्यामिधक्रीडालीककपोलात्मपाणि निवेशनाश्रुपातघातहर्षभियादिसंकराः । यस्य श्रीस्थूलभद्रस्य हृदि मानसे प्रवेशं स्थानं न लेभिरे न प्राप्नुवन्ति । यद्वद्यथा धनु तो धनुर्धर स्य पृषकानां बाणानां पतेः श्रेण्याः प्रहतानि प्रहाराः सानुमतः पर्वतस्य शिलायामुपलक्षणात गण्डोपले प्रवेशं न लभन्ते ।।
प्रानिर्जितश्रीरथनेमिमुख्यवीरावलीनामिव वैरशुद्धेः । विधित्सयाध्यास्य तदाश्रयं यो ध्यानासिनानङ्गनृपं जघान ॥ ३४ ॥
यः स्थूलभद्रो ध्यानं प्रणिधानं तदेव असिः खड्गतेन कृत्वा अनइनामानं नृपं राजानं जघान हतवान् । किं कृत्वा । अध्यास्य आश्रित्य । प्रविश्चेत्यर्थः । कम् । तस्य अनङ्गस्यैव कोशावेश्यामन्दिररूपमाश्रयं स्थानं गृहं वा । 'पस्त्यं संस्त्याय आश्रयः । ओको निवास आवासो वसतिः शरणं क्षयः ॥' इति हैम्याम् । उत्प्रेक्ष्यते-वरमुद्धवि. रोधशोधनस्य विधित्सयेव कर्तुमिच्छयेव । कासाम । प्राक् पूर्वकाले निर्जिताः पराभूता ये । श्रीमान् महावीरत्वलक्ष्मीकलितः श्रीनेमिनाथसहोदररथनेमिः । स एव प्रमुखो मुख्यः आदिमो येषु । नन्दिषेणार्द्रकुमाराषाढभूतिमुखा: । परेऽपि वीराः पश्चात् पराक्रमकारकत्वात् सुभटास्तेषामावल्यः श्रेण्यस्तासाम् ॥
चक्रीव रत्नानि चतुर्दशापि पूर्वाणि धत्ते स्म पतिर्यतीनाम् । यश्च कचिद्देवकुले स्वजामी चित्रीयितुं सत्य इवास सिंहः ॥ ३५ ॥ यः स्थूलभद्रः चतुर्दशापि पूर्वाणि क्वचित्सूत्रतः कचित्सूत्रार्थतः । इति प्रघोषः ।