SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः . हीरसौभाग्यम् । नत्कालमल्पतमतैलदशैरिवोपदीपैरितीव समजायत दीप्तिदुःस्थैः ॥ ३८ ॥ (युग्मम्) उपर्दापैः सूतिकासद्मनि समीऐ प्रदौपितः प्रदीपैदीप्तिभिर्योतिर्भिर्दुःस्थैर्दरिद्रैः । विच्छारित्यर्थः । समजायत जातम् । कैः कृत्वा । भास्वतो भानोर्मयूताः किरणान्तानपि विजिगीषुभिः स्वस्फूा विजेतुमिच्छुभिस्तादृशैर्यस्या नाधीदेव्या अङ्गजातस्य पुत्रस्य नैसर्गिकैः स्वाभाविकैः । तदेव नैसर्गिकमुन्नतत्वम्' इति रघो। अङ्गात् काययष्टेर्भवैः समुत्पनै. भीस्वतां दीप्यमानानामभीषणां कान्तीनां जालैर्वितानैर्वृन्दैः । इवोत्प्रेक्ष्यते । तत्कालं स एव कालो यत्र तत्तत्कालं तस्मिन्नेव ममय अल्पतमा अतिशयेन स्तोकास्तैलदशाः स्नेहवर्तयो येषाम् । ‘वृत्तिवर्तिश्च तद्दशा' इति हैम्याम् । तादृशैरिव । पुनरुत्प्रेक्ष्यते-इति हेतोः । इति किम् । यदेष हीरकुमार आजन्म जन्मसमयादारभ्य विधुश्चन्द्र इव कुवलयस्य भूमण्डलस्य, उत्पलस्य च एकमद्वितीयं यथा स्थात्तथा विकाशं(म) प्रतिवोधं विक-वतां च करोतीत्येवंशील उदेति प्रादुर्भवति । किं कुर्वन् । कीर्तिरेव औज्ज्वल्याद्विस्तारवत्तया वा ज्योत्स्नाश्चन्द्रिकाः किरन् विस्तारयन् । तर्हि किंचित्खल्पं प्रकाशितमुयोतितं प्रकटीकृतं निशान्तं गृहं रात्रेरन्तो वा यैस्तथा दशाया अवस्थाया वर्तेश्च अन्ते प्रान्ते अवसाने दीर्दीपनशीलैंरेवंविधैरम्मादृशैर्दीपैः किमिति प्रयोजनं न किमपीह कार्यम् । किं कुर्वाण: । अयशोऽपकीर्तिः श्यामलत्वात्तदेवाजनं कज्जलमादधानः कुर्वाणैरुद्रिद्भिः । अश्नवा-आ सामस्त्येन दधौद्भः ॥ युग्मम् ॥ स्वःकूलिनीजलविलोलनकप्तकेलि: पाटच्चरो विकचवारिजसौरभाणाम् । उल्फुल्लवल्लिनवनाटकसूत्रधार . स्तं प्रेक्षितुं किमु ववौ पवनोऽनुकूलः ॥ ३९ ॥ __ अनुकूलन्तजन्मसमये जनानानुकूलत्वाद्रोचमानः पवनो वायुर्ववौ वाति स्म । किंभूतः । खःकुलिन्या. गगनगङ्गाया जलस्य पयःपूरस्य विलोलनेन मध्ये प्रविश्यावगाहनादुल्लसत्कलोललोलीकरणेन कृप्ता रचिता केलिविलासो येनेति शीतलता । पुनः किंभूतेन । विकचवारिजानाम् । अर्थात्खःकूलिन्या एव । स्मेराम्भोरुहाणां सौरभाणां परिमलानां पाटच्चरस्तम्करोऽपहृता । 'स्मेराम्भोरुहपत्तने परिमलस्तेयी वसन्तानिलस्तत्रयैरिव यामिकैमधुकरैः प्रारब्धकोलाइलः । निर्यातस्त्वरया चलनिपतितः श्रीखण्डपङ्कद्रवैलिप्ते केरलकामिनीकुचतटे खजशनर्गच्छति ॥' इति भोजप्रबन्धे वाग्वादिन्या पानीयहारिणीरूपं विधाय कालिदासगापहारार्थमुक्तम् । इति सुरभिता । पुनः किंभूतेन । उत्फुल्लवल्लीनां विकसितलतानां नवे नुतने नाटके नृत्यकरणे चपलीभवने सूत्रधारः सूचकः ताण्डवप्रारम्भकारको रङ्गकर्ता च । 'लतावलालान्सकलागुरुः' इति नैषधे । 'असौ ते बन्धुविध्वं.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy