________________
२ सर्गः)
हीरसौभाग्यम् । अजबन्धोर्भास्करस्य वासरश्रिया दिनलम्या समं करपीडनोत्सवे पाणिग्रहणमहे धव. तस्य गायनीभिगीनकत्रीभिः । किं धवमङ्गलगायनीभिरिवेत्यर्थः ॥
हले हिमाम्भः पतितं विहंगमव्याहारलीलायितवल्लिपल्लवे । गायन्मृगाक्षीदशनच्छदे द्विजज्योत्स्नास्मितश्रीरिव लक्ष्यते क्षणम् १३६ हे हले हे सखि, 'किं नन्दिः किं मुरारि:-क्रीडां कर्तुं प्रवृत्तः स्वयमपि तु हले भूपतिर्भाजदेवः' इति धनपालपोत्तभोजस्तुती। विहंगमानां पक्षिणां व्याहाराणां वचसाम् । कूजितानामित्यर्थः । 'व्याहारो भाषितं वचः' इति हैम्याम् । लीलया क्रीडया आचरितं यत्र तादृश्या वळ्या लतायाः पल्लवे किसलये पतितं हिमाम्भ: तुहिनजलं क्षणं क्षणमात्रं लश्यते दृश्यते । केव । द्विजज्योत्नास्मितश्रीरिव । यथा गायन्त्या गानं कुर्वत्या मृगाक्ष्याः स्त्रिया दशनन्छदे अधरे पर्यस्ता द्विजानां दन्ताना ज्योत्स्ना कान्तिस्तया कलितस्मितस्य हसितस्य श्रीलक्ष्मीः क्षणमीक्ष्यते ॥ हैभान्जनिर्यासपिशशितैः..........
........... ॥ १३७ ॥ हे स्वामिनि, हेम्न इमानि हैमानि अब्जानि तेषां निर्यासै रसैरर्थात् परागमकरन्दैः पिशङ्गितैः पिङ्गीकृतैः सितन्छदैहसैः कुत्वा पल्वलाः सरोवराणि भान्ति । उत्प्रेक्ष्यते । वतं. सैः खर्णशेखरैरिव । 'वष्टि भागुरिरलोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । अपि पुनः कौञ्चैः प्रसिद्धैः पक्षिविशेषैः क्रियते प्रभातप्रधमारम्भोत्थितः केंकारवो विधीयते। किमूत्प्रेक्ष्यते । कंजाश्रये पद्माकरे पद्मसमनि वा प्रवेशे प्रवेशकरणमहोत्सवे तूर्यनिःस्वनैः किमु वादिवनिर्षिरिव ॥
वाता वान्ति स्मितकजसरिद्वारि कल्लोलयन्तो __ मन्दं मन्दं स्खलितगतयः स्त्रैणवक्षोनशैलैः। जातिस्नेहात्किमिह मिलितुं कम्पितैराननाना
___ माजानेया अपि हरिहयानाह्वयन्ते विभाते ॥ १३८ ॥ हे स्वामिनि, वाताः प्रातर्वायवो वान्ति । वातास्त्रिविधाः । वर्ण्यन्ते-शीता मन्दाः सुरभयश्च । तदेव दर्शयति-किंभता वाताः । स्मितानि विकसितानि कजानि कमलानि यत्र तादृश्याः सरितो नद्या वारि प्रवहत्पयःपूरं कल्लोलयन्तः लहरीकलितं कुर्वन्तः उत्तुङ्गरत्तरङ्गयुक्तं विरचयन्तः । एतावता कमलकलितजलकलोलनेन सुगन्धवं शीतत्वं च दर्शितम् । पुनः किंभूताः । मन्दं मन्दं शनैः । 'मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम्' इति मेघदूतकाव्ये । स्खलिता मन्दीभूता भग्ना वा गतियेषाम् । कैः । - णस्य युवतीजनत्रजस्य वक्षोजशैलैः विककितकुचाचलैः । एतावता मन्दत्वं च इति
१. अयं मुलश्लोकछुटितः पुस्तके नोपलभ्यते.