________________
२ सर्गः ]
हीरसौभाग्यम् ।
७१
इदं पूर्वोक्तं विमृश्य विचार्य । इयं नाथी मुदा हर्षेण स्वकपारिपार्श्विका निजसमीपवर्तिनीरशेषाः समस्ता अपि सखीर्वयसी ( ? ) र जूहवदाकारयामास । केव । वसन्तलक्ष्मीरिव । यथा द्विरेफाणां भ्रमराणां गुञ्जरवेण गुञ्जितेन एव मनोज्ञं वदतीत्येवंशीला वसन्तश्रीः पिककामिनीः कोकिला आह्वयते ॥
ततो वयस्यो(?)ऽन्तिकमाश्रिता मधुत्रताङ्गनाश्चतलतामिव स्मिताम् । बभाषिरे कोकिलकामिनीगणक्कणाद्वयीवादनिनादयानया ॥ ९१ ॥
ततः सखीसमागमनानन्तरमनया नाथीदेव्या वयस्यः (?) सख्यो बभाषिरे वादिताः । वयस्य: (?) किंमताः । अन्तिकं नाथीसमीपमाश्रिताः सेवमानाः अर्थात्संनिधाने समागताः । का इव । मधुव्रताङ्गना इव । यथा भृत्यः स्मितां विकसितां कलिकाकलितां चूतलतां माकन्दवल्लीमाश्रयन्ते । अनया किंभूतया । कोकिलकामिनीगणानां विकीप्रकराणां कणेन रावेण सह अद्वयीवाद एकीभावो यस्य वण: कलकूजितमिवाद्वयीवादोऽसाधारणतया यस्मिंस्तादृशो निनादो रावो ध्वनिर्यस्याः ॥
चकोरिके चन्द्रकले लवङ्गिके मृणालिके पुष्पलते कुरङ्गि । कुरङ्गनामे सुरभे शशिप्रभे विनोदिके मोदिनि वन्दि सुन्दरि ॥ ९२ ॥ तथा प्रथन्तां कथका यथा कन्था ममाग्रतः श्रीजिनचक्रिसंकथाः | यथा शुभस्वप्नदृशा मया निशापनीयते पद्धतिवत्पथिस्पृशा ॥ ९३ ॥ ( युग्मम् ) पूर्वकाव्ये केवलानि सखीनां विशेषणान्येव सन्ति । चम्पूकथायामप्येवंविधान्येव सखीनामानि दृश्यन्ते । नैषधेऽपि च । एवंविधा अभिधाना हे सख्यः, यूयं ममाश्रतो मत्पुरस्तात् जिनानाम्नुपभादीनां चक्रिणां भरतप्रमुखाणां चक्रवर्तिनां संकथा वार्ता | 'वत्संकथापि जगतां दुरितानि हन्ति' इति भक्तामर स्तोत्रे । नववार्तापीति तद्वृत्तिः । तथा तेन प्रकारेण प्रथन्तां विस्तारयन्तु । कथयन्वित्यर्थः । क इव । कथका इव । यथा कथका वाचका वक्तारः कथाः पूर्वपुरुषचरितानि प्रथयन्ति विस्तारेण वदन्ति तथा । कथम् । यथा शुभं प्रशस्तं स्वप्नं पश्यतीत्येवंशीला तया शुभस्वप्नदृशा मया भवत्स्वामिन्या निशा अवशिष्टा रजनिरपनीयतेऽतिक्राम्यते परिपूर्णीक्रियते वा । किंवत् । पद्धतिवत् । यथा पन्थानं मार्ग स्पृशति भजतीति पथिस्पृक् पथिकी तया कथाभिर्वार्ताभिः कृत्वा पद्धतिर्मार्गोऽपनीयते उल्लङ्घयते तथा । 'कलहंता, भरकन्ता, भयसंतत्ता, कहाणयेलग्गा । पियहंसण ऊससिया, पश्च विमग्गं न याति ॥' इति सूक्तोक्तः ॥ युग्मम् ॥
कथानुषङ्गेषु मिथः सखीजनोदितेषु काचिद्वयसीदमालपत् । परेषु गान्धर्वरसेषु पञ्चमप्रपञ्चगीतिं विदुरेव गायनी ॥ ९४ ॥ मिथोऽन्योन्यं सखीरूपैर्जनैर्लेी कैरुदितेषु उक्तेषु कथितेषु कथानुषङ्गेषु वार्ताप्रस्तावैषु