________________
न तेन सहकारिणोऽपेक्ष्यन्ते; अपि तु कार्यमेव-सहकारिष्वसत्स्वभवत् तानपेक्षत इति चेत्; तत् किं स भावोऽसमर्थः समर्थो वा ? । समर्थश्चेत्, किं सहकारिमुखप्रेक्षणदीनानि तान्यपेक्षते ? न पुनर्झटिति घटयति । ननु समर्थमपि बीजम्-'इलाजलानिलादि सहकारिसहितमेवाङ्करं करोति, नान्यथा । तत् किं तस्य सहकारिभिः किञ्चिदु पाक्रियेत, न वा ? । यदि नोपक्रियेत, तदा सहकारिसन्निधानात् प्रागिव, किं न तदाऽप्यर्थक्रियायामदास्ते ? । उपक्रियेत चेत् सः, तर्हि तैरुपकारोऽभिन्नो भिन्नो वा क्रियत इति वाच्यम् ? । अभेदे स एव क्रियते । इति लाभमिच्छतो मूलक्षतिरायाता, कृतकत्वेन तस्यानित्यत्वापत्तेः । ___ भेदे तु कथं तस्योपकारः ? किं न सह्यविन्ध्याद्रेरपि ? । तत्सम्बन्धात् तस्यायमिति चेत्; उपकार्योपकारयोः कः सम्बन्धः ? । न तावत् 'संयोगः; द्रव्ययोरेव तस्य भावात् अत्र तु उपकार्यं द्रव्यम्, उपकारश्च क्रियेति न संयोगः । नापि समवायः; तस्यैकत्वात्-व्यापकत्वाञ्च- प्रत्यासत्तिविप्रकर्षाभाचेन सर्वत्र तुल्यत्वाद् न नियतैः सम्बन्धिभिः सम्बन्धो युक्तः । नियतसंबन्धिसंबन्धे चाङ्गीक्रियमाणे तत्कृत उपकारोऽस्य समवायस्याभ्युपगन्तव्यः । तथा च सति उपकारस्य भेदाऽभेदकल्पना तदवस्थैव । उपकारस्य. समवायादभेदे समवाय एव कृतः स्यात् । भेदे-पुनरपि समवायस्य न नियतसंबन्धिसंबन्धत्वम् । तनैकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते । - नाप्यक्रमण-नोको भावः सकलकालकलाकलापभाविनीयुगपत् सर्वाः क्रियाः करोतीति प्रातीतिकम् । कुरुतां वा, तथापि द्वितीयक्षणे किं कुर्यात् ? । करणे वा क्रमपक्षभावी दोषः; अकरणे त्वर्थक्रियाकारित्वाभावाद्-अवस्तुत्वप्रसङ्गः । इत्येकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्ताऽर्थक्रिया व्यापकांनुपलब्धिबलाद् व्यापकनिवृत्तौ निवर्तमाना स्वव्याप्यमर्थक्रियाकारित्वं निवर्तयति; अर्थक्रियाकारित्वं च निवर्तमानं स्वव्याप्यं सत्त्वं निवर्तयति; इति नैकान्तनित्यपक्षो युक्तिक्षमः । १. इला पृथिवी । २. 'जलानलानिलादि' इति ख. पुस्तके पाठः । ३. यदा कश्चिद्वांधुषिः स्वद्रव्यं कुसीदेच्छयाधमर्णाय प्रयच्छति । तेनाधमणेन न मूलद्रव्यं न वा __कुसीदं प्रत्यावर्त्यते तदायं न्यायः समापतति । वृद्धिमिच्छतो मूलद्रव्यक्षतिरूत्पन्नेत्यर्थः । ४. न प्रतीयत इत्यर्थः । स्याद्वादमञ्जरी ARR ANAMANA १९)