________________
धर्मसमर्थनप्रवणाः शेषधर्मतिरस्कारेण प्रवर्तमाना दुर्नया इति तल्लक्षणात् । इत्यनेनोल्लेखेन त्वदाज्ञाद्विषतां भवत्प्रणीतशासनविरोधिनां प्रलापाः - प्रलपितानि, असम्बद्धवाक्यानीति यावत् ।
अत्र च प्रथममादीपमिति परप्रसिध्दयाऽनित्यपक्षोल्लेखेऽपि, यदुत्तरत्र यथासंख्यपरिहारेण पूर्वतरं नित्यमेवैकमित्युक्तम्, तदेवं ज्ञापयति-यदनित्यं, तदपि नित्यमेव कथञ्चित्, यच्च नित्यं तदप्यनित्यमेव कथञ्चित्; प्रक्रान्तवादिभिरप्येकस्यामेव पृथिव्यां नित्यानित्यत्वाभ्युपगमात् । तथा च प्रशस्तकारः 'सा' तु द्विविधा, नित्या चानित्या च; परमाणुलक्षणा नित्या; कार्यलक्षणा त्वनित्या' इति ।
न चात्र परमाणु-कार्यद्रव्यलक्षणविषयद्वयभेदाद् नैकाधिकरणं नित्यानित्यत्वमिति वाच्यम्; पृथिवीत्वस्योभयत्राप्यव्यभिचारात्; एवमबादिष्वपिति । आकाशेऽपि संयोगविभागाङ्गीकारात् तैरभित्यत्वं युक्त्या प्रतिपन्नमेव । तथा च स एवाह'शब्दकारण- त्ववचनात् 'संयोगविभागो' इति नित्यानित्यपक्षयोः संवलितत्वम्; एतच लेशतो भावितमेवेति ।
प्रलापप्रायत्वं च परवचनानामित्थं समर्थनीयम्-वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणम्; तच्चैकान्तनित्यानित्यपक्षयोर्न घटते; ३ अप्रच्युतानुत्पन्नास्थिरैकरूपो हि नित्यः; सच· क्रमेणार्थक्रियां कुर्वीत, अक्रमेण वा ? अन्योन्यव्यवच्छेदरूपाणां प्रकारान्तरासम्भवात्। तत्र न तावत् क्रमेण; स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात्; समर्थस्य कालक्षेपायोगात् । कालक्षेपिणो वाऽसामर्थ्यप्राप्तेः । समर्थोऽपि तत्तत्सहकारिसमवधाने तं तमर्थ करोतीति चेत्; न तर्हि तस्य सामर्थ्यम्; अपरसहकारिसापेक्षवृत्तित्वात्; "सापेक्षसमर्थम्' इति न्यायात् ।
१. वैशेषिकदर्शने प्रशस्तपादभाष्ये पृथिवीनिरूपणप्रकरणे ।
२. प्रशस्तपादभाष्ये आकाशनिरूपणे ।
३. अतः परं पृष्ठे (२१) नानाकार्याणां कथमुत्पत्तिरिति चेदित्यन्तं हेमचन्द्रकृतपमाणमीमांसास्वोपज्ञवृतौ (१-१-३३) यन्निर्दिष्टं तदेव स्याद्वादमञ्जर्या संगृहीतम् । यद्यपि कुत्रचिदक्षरभेदो दृश्यते तथाप्यर्थभेदस्तु न कुत्रापि ।
४. कालविलम्बाभावात् ।
५. हेमंहंसगणिसमुचितहेमचन्द्रव्याकरणस्थन्यायः २८ ।
१८
ककककक स्याद्वादमञ्जरी