________________
स्खलनक्रिययोपहसनीयत्वमभिव्यज्यते । यो हि अन्यथास्थितं वस्तुस्वरूपमन्यथैव प्रतिपद्यमानः परेभ्यश्च तथैव प्रज्ञापयन् स्वयं नष्टः परानाशयति, न खलु तस्मादन्य उपहासपात्रम् इति वृत्तार्थः ॥४॥ अथ तदभिमतानेकान्तनित्यानित्यपक्षौ दूषयन्नाहआदीपमाव्योम समस्वभावं स्याद्वादमुद्राऽनतिभेदि वस्तु । तन्नित्यमेवैकमनित्यमन्य दिति त्वदाज्ञाद्विषतां प्रलापाः ||७||
आदीपं-दीपादारभ्य, आव्योम-व्योम मर्यादीकृत्य, सर्ववस्तुपदार्थस्वरूपं, समस्वभावं-समः तुल्यः, स्वभावः स्वरूपं यस्य तत्तथा । किञ्च वस्तुनः स्वरूपं द्रव्यपर्यायात्मकत्वमिति ब्रूमः । तथा च वाचकमुख्यः- उत्पादव्ययध्रौव्ययुक्तं सत्' इति । समस्वभावत्वं कुतः ? इति विशेषणद्वारेण हेतुमाह-स्याद्वादमुद्रानतिभेदि । स्यादित्यव्ययमनेकान्तद्योतकम्, ततः स्याद्वादः-अनेकान्तवादः, नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगम इति यावत्। तस्य मुद्रा-मर्यादा, तां, नाऽतिभिनत्तिनातिक्रामतीति स्याद्वादमुद्रानतिभेदि । यथा हि न्यायैकनिष्ठे राजनि राज्यश्रियं • शासति सति सर्वाः प्रजास्तन्मुद्रां नातिवर्तितुमीशते, तदतिक्रमे तासां सर्वार्थहानिभावात्, एवं विजयिनि निष्कण्टके स्याद्वादमहानरेन्द्रे, तदीयमुद्रां सर्वेऽपि पदार्था नातिक्रामन्ति; तदुल्लङ्घने तेषां स्वरूपव्यवस्थाहानिप्रसक्तेः । ..
सर्ववस्तूनां समस्वभावत्वकथनं च पराभीष्टस्यैकं वस्तु व्योमादि नित्यमेव, अन्यञ्च प्रदीपादि- अनित्यमेव इति वादस्य प्रतिक्षेपबीजम् । सर्वे हि भावा द्रव्यार्थिकनयापेक्षयां नित्याः, पर्यायार्थिकनयादेशात् पुनरनित्याः । .
तत्रैकान्तानित्यतया परैरङ्गीकृतस्य प्रदीपस्य तावन्नित्यानित्यत्वव्यवस्थापने दिङ्मात्रमुच्यते१. तत्त्वार्थाधिगमसूत्रे अ. ४ सू. २९ । (१४in
d ikahani स्याद्वादमञ्जरी