SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २६६ यूपं छित्वा पशून् हत्वायो यत्रैव स तत्रैव रागाद्वा द्वेषाद्वा वरं वृन्दावने रम्ये वर्षातपाभ्यां किं व्योम्नः विकल्पयोनयः पः शब्दा विविक्तेदृक् परिणतौ शब्दगुणमाकाशम् । शब्देतरत्वे युग़पत्श्वेतं वायव्यमजमालभे शुद्धोऽपि पुरुष:षट्शतानि नियुज्यन्ले - सर्व एवायमनुमानानुमेयसर्वगतत्वेऽप्यात्मनो सर्वं पश्यतु वा मावा सर्वमस्ति स्वरूपेण . सर्वव्यक्तिषु नियतं - सव्वत्थ संजमं संजमाओ - सुखादि चेत्यमानं हि - (श्लोकद्वयम् ) सुखमात्यन्तिकं यत्र स्वाकारबुद्धिजनका ६९ २० १२९ ४८ १७९ ९८ १०६ १०८ ७२ ६९ १०४ ३० 625 १२४ ५२ ४ ९९ १४३ ७७ १२६ ४८ ११९ स्याद्वादमञ्जरी
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy