________________
२६६
यूपं छित्वा पशून् हत्वायो यत्रैव स तत्रैव
रागाद्वा द्वेषाद्वा
वरं वृन्दावने रम्ये
वर्षातपाभ्यां किं व्योम्नः
विकल्पयोनयः पः शब्दा विविक्तेदृक् परिणतौ
शब्दगुणमाकाशम् ।
शब्देतरत्वे युग़पत्श्वेतं वायव्यमजमालभे
शुद्धोऽपि पुरुष:षट्शतानि नियुज्यन्ले - सर्व एवायमनुमानानुमेयसर्वगतत्वेऽप्यात्मनो
सर्वं पश्यतु वा मावा
सर्वमस्ति स्वरूपेण
. सर्वव्यक्तिषु नियतं -
सव्वत्थ संजमं संजमाओ -
सुखादि चेत्यमानं हि - (श्लोकद्वयम् )
सुखमात्यन्तिकं यत्र
स्वाकारबुद्धिजनका
६९
२०
१२९
४८
१७९
९८
१०६
१०८
७२
६९
१०४
३०
625
१२४
५२
४
९९
१४३
७७
१२६
४८
११९
स्याद्वादमञ्जरी