________________
परिशिष्टम् - ४
अतीन्द्रियाणामर्था अर्थोपलब्धिहेतुः उभयत्र तदेव ज्ञानं
तत्रान्यथा
द्रव्यं पर्यायवियुतं न नर्मयुक्तं वचनं हिनस्ति
नानात्मानो व्यवस्थातः
नानाश्रयायाः प्रकृतेरेव
निर्विशेषं हि सामान्यं
यद्यपि ब्राह्मणो हठेन
रुसउ वा परो मा वा श्रोतव्यो मन्तव्यो निदि सत्सम्प्रयोगे इन्द्रिय
परिशिष्टम् - ५
अक्षपादशास्त्रम्
आचाराङ्गम्
आवश्यकभाष्यम्
गन्धहस्तिटीका
गौडपादभाष्यम्
जीतकल्पः
तत्त्वोपप्लवसिंहः
त्रिपुरार्णवः धर्मसङ्ग्रहणी निशीथचूर्णि:
स्याद्वादमञ्जरी
उपलब्धसमवाक्यानि ।
७५ ह. सू. ष. द. स. जैमि. द. श्लो. ६९
६० गौ. सू. पृ. ९४ पं. ४
१११ न्या. बिं. १-२८ २०३ प्र. न. लो. प. ३ सू. १०
१६ सम्म. कां. १ गा. १२
३० व. ध. सू. अं. १६ श्लो. ३६
५४ वै. द. ३-२-२०
१०८ सां. का. ६२
९० मी. श्लो. सू. ५ आ. वा. श्लो. १०
३० म. स्मृ. अ. १ श्लो. १०१
११ श्रेणिकचरित्रे स. २ श्लो.. ३२
८८ बृ. उ.
८२ मी. द. सू. १-१-४,५.
. ६३
१२८
१८४
२०१
११०
१०१
१२६
१०१, ६५
२८
स्याद्वादमंजरीनिर्दिष्टा ग्रन्थाः ।
.न्यायकुमुदचन्द्रः न्यायतात्पर्यपरिशुद्धिः
न्यायबिन्दुटीका
न्यायवार्तिकम्
न्यायावतारः
रघुवंशः
वादमहार्णवः
समयसागरः
स्याद्वादरत्नाकरः
साङ्ख्यतत्त्वकौमुदी
१०२
१२४
११२
५९
२०१
८५
१०६
२०६
२०३
११०
ॐॐॐॐॐॐॐॐ २६७