________________
निखिलवासनोच्छेदनिर्विकल्पकं - प्रत्यक्षं
परद्रव्याणि लोष्ठवत् । परिणामोऽवस्थान्तरगमनं
प्रत्येकं यो भवेद्दोषो
प्राप्तानामेव प्राप्तिः समवायः ।
प्रवृत्तिदोषजनितं - पाणबहाईआणं-(गाथात्रयम्) पूजया विपुलं राज्यं
पुण्यपापक्षयो मोक्षः । पुरुषोऽविकृतात्मैवबहुभिरात्मप्रदेशैरधिष्ठाताब्राह्मणार्थेऽनृतं ब्रूयात्बुद्धिदर्पणसङ्क्रान्त- •
भागा एव हि भासन्तेभागे सिंहो नरो भागे
भूतिर्येषां क्रिया सैव
मोक्षे भवे च सर्वत्र -
मृतानामपि जन्तूनां -
यचित्तं तच्चित्तान्तरं
यथा यथा विचार्यन्ते
यदद्वैतं तद्ब्रह्मणो रूपम्
यदि संवेद्यते नीलं
यदेवार्थक्रियाकारि तदेव -
यद्युत्पादादयो भिन्नाः
यस्मिन्नेव हि सन्ताने
यावदात्मगुणाः सर्वे- (श्लोकसप्तकम्)
(स्याद्वादमञ्जरी
१३३
८९
३०
१८०
११८, १३६.
. ३५
६९
२१३ -
ے فا
५०
१०६
५८
३०
१०६
१४८
२९
११८
५०
७४
१३२
·१२६
८७, ८९
११३
.१८६
१४४
१३२, १७९
४९
२६५