________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता अन्ययोगव्यवच्छेदिका
तद्व्याख्या च श्रीमल्लिषेणसूरिप्रणीता
स्याद्वादमञ्जरी यस्य ज्ञानमनन्तवस्तुविषयं यः पूज्यते दैवतैनित्यं यस्य वचो न दुर्नयकृतैः कोलाहलै प्यते । रागद्वेषमुखद्विषां च परिषत् क्षिप्ता क्षणाद् येन सा स श्रीवीरविभुर्विधूतकलुषां बुद्धिं विधत्तां मम ।।१।। निस्सीमप्रतिभेकजीवितधरौ निःशेषभूमिस्पृशां पुण्यौघेन सरस्वतीसुरगुरू स्वाङ्गैकरूपौ दधत् । यः स्याद्वादमसाधयन् निजवपुर्दृष्टान्ततः सोऽस्तु मे सद्बुद्ध्यम्बुनिधिप्रबोधविधये श्रीहेमचन्द्रः प्रभुः ।।२।। ये हेमचन्द्र मुनिमेतदुक्तग्रन्थार्थसेवामिषतः श्रयन्ते । संप्राप्य ते गौरवमुज्वलानां पदं कलानामुचितं भवन्ति ।।३।। मात रति सनिधेहि हृदि मे येनायमाप्तस्तुतेनिर्मातुं विवृतिं प्रसिद्ध्यति जवादारम्भसम्भावना । यद्वा विस्मृतमोष्ठयोः स्फुरति यत् सारस्वतः शाश्वतो मन्त्रः श्रीउदयप्रभेतिरचनारम्यो ममाहर्निशम् ।।४।।
१. 'स्वाङ्गैकरूपे' इति पाठः क. ह. रा. पुस्तकेषु । २. भजन्ति' इत्यपि क. ह. रा. पुस्तकेषु पाठः ।
( R
ukkakirusnan स्याद्वादमञ्जरी